पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २७, मँ ५] प्रथमं मण्डलम् चेङ्कट अस्माकम् इदम् हरिपो दानम् गायनम् च साम नवतरम् आगे ! देवेषु म ब्रूहि ॥ १४ ॥ मुद्रल० हे अमे! त्वम् अस्माकम् अस्मत्सम्बन्धिनम् इमम् ऊ षु पुरोदेशे अनुमानमपि सनिम् हविर्दानम् नव्यांगम् नवतरम् गायनम् स्तुतिरूपं वचोऽपि देवेषु देवानाम प्र वोच. प्रवृहि ॥ ४ ॥ आ नो॑ भज पर॒मेष्या बाजे॑षु॒ मध्य॒मेषु॑ । शिक्षा बस्त्रो अन्त॑मस्य ॥ ५ ॥ आ । नः॒ः । भ॒ज॒ । प॒र॒भैषु॑ । आ । बाजे॑षु । मध्य॒मेषु॑ । शिश्च॑ ॥ घस्त्रैः ॥ अन्त॑मस्य ॥ ५ ॥ १७५ स्कन्द० आ भञ सेनस्व नः मान् परमेषु 'यस्थ च मावेन भावलक्षणम्' (२,३.३७) इत्येवमियं सप्तमी । तच्छ्रुत्तिसामोद योग्यलक्षणभूत कियाध्याहारः । परमेषूषकल्पितेषु हरिर्लक्षणेषु । न केवलेषु किं ताई । आा मज वाजेषु हविर्लक्षणेत्रन्त्रेषु मध्यभैषु अपि । अथवा न इति पटी | परमेष्वित्यादिषु द्वितीयार्थे सप्तमो आभजस्वास्माकं स्वभूतानि मिलेक्षणान्यचानि मध्यसानि च मां तुमुच्चेत्यर्थः । शिक्ष दाने | हेहि | दस्खः अन्तमस्य अन्त- मशब्दोऽन्तिनाम (तु. निघ २,१६) । द्वितीयायें चोमयत्र पक्षे | धनं सन्कृिष्टतमम्। अश्यन्तोकृष्ट- मित्यर्थः । तद्धि देवानां सहिष्कृष्टतमं भवति, मान्यतू * ॥ ५ ॥ चेङ्कट० प्रापय अस्मान् दूरस्थेपु खद्वेषु आ भज व मध्यमेषु । तथा प्रयच्छ अन्तिरुवमं धनमिति ॥ ५ ॥ मुहल० हे अने! परमेषु उत्कृषु झुलोषु वाजेषु अन्त्रेषु नः ससान् आ भन सर्वतः प्रापय | मध्येषु अन्तरिक्षलोकबर्विषु वाजेषु झा मञ | अन्तमस्य अन्तिम भूलोक सम्बन्धीत स्वः वसूनि शिक्ष देहि ॥ ५ ॥ इति समाष्टके द्वितीयाध्याये द्वाविंशो बगैः ॥ वि॒िभ॒क्तासि॑ चित्रभानो सिन्धो॑रु॒र्मां उ॑प॒क आ । स॒द्यो दा॒शुषे॑ र॒सि॒ ॥ ६ ॥ विभुक्ता । असि॒ि । चिन्नडभानो इति चित्रभानो । सिन्धौः । ऊर्मी । उपाके । आ । रा॒यः । दाजुरै । क्षर॒सि ॥ ६ ॥ । ऊमोदित्यपि षष्टये सप्तमी । सोमस्यो । सन्द० विमला त्वम् अशि चित्रभानो ! भानुहिः | विचिनदो | पूजनीयदीस! या कप्ते!। यस्य । मिन्धोः ऊर्मी सिन्धुर स्यन्दनाद सोमोऽभिनेतः उपाके अन्तिकनामैतन् ( तु. निध २,१६ ) प्राकासी देवानः सोमस्य 1. नास्ति साम्य कुवि लपं. गरेन भाइदागम्” इत्पेरै रानी मध्यानमा सुगु याः" हो भने । अनि दस् साक्ष ३ वृदि. ४.४ से देवाला ईनारित साम्य कस्मिन् । सामध्यद यागकाले । मर्यः । अथवा उपार्क इत्येतत्त* २२. परमेयम्य च मध्यराते आमि वा चः इति ॥ इनि दा सुषु । परभरात अन्नानि मा जिस दाने । देहि वसु तन मम् । स रिसर्थ (मि) देवानामधर्म माति नान्यत् वि अ कु + ज्ञवा या वन्दनाय सिन्धु सोमः | इमेःि। यस्तैः विवि कु. 1 अमिसान्य ·