पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २५ मे २० ] प्रथमं मण्डलम् ६६७ • त्वं विश्व॑स्य मेधिर दि॒वश्च॒ मर्थ राजसि । स याम॑नि॒ प्रति॑ श्रुधि ॥ २० ॥ श्यम् । वि॒श्व॑स्य । मे॒धि॒र॒ । दि॒वः । च॒ । मः । च॒ | राजसि॒ । सः । याम॑नि । प्रति॑ । श्रुधि॒ ॥ २० ॥ स्कन्द० 'सः यामनि इति तच्छदाद् यच्छब्दोऽध्याहार्यः । यः त्वम् विश्वस्य यावदर्शनीयस्य सर्वस्य है मैधिर यशवन् ! दियः च स्मःच 'मा' (नि १, १ ) इति पृथिवीनाम | दिवश्च पृथिव्याश्च । राजसि ईशिपे । सः यामनि अधिकरणेऽथ मनिर्दृष्टय्यः । मृत्युं प्रति गम्यते यस्मित स यामा मरणकाल रात्र | मझम् प्रति श्रुषि प्रतिभृणु । किम् । सामर्थ्यात् मुशामि त्वाम् | त्वं न नियस इत्येतत् प्रतिजानीहित्यर्थः ॥ २० ॥ गमनेभिलषितम् अस्माकम् सुनल हे मंदिर मेधाविन्! वरण ! लम् दिवः च दुलोकस्यापिगमः भूलोकस्यापि एयमात्मकस्य विश्वस्य सर्वस्य जगडओ मध्ये राजसि दीध्यसे | सः तादृशमलम् यामनि क्षेमप्रापणे क्षम्भोये प्रति श्रुषि प्रतिश्रवणम् आज्ञापनं कुरु | रक्षिष्यामीति प्रत्युत्तरं देहीत्यर्थः ॥ २० ॥ वेङ्कट त्वम् विश्वस्य दिवः पृथिव्याः व राजसि प्राश ! | सः प्रति धुधि ॥ २० ॥ उत्त॒मं मु॑मृग्ध नो॒ वि पाशे॑ मध्य॒मं च॑त । अवा॑ध॒मानि॑ जी॒वसे॑ ॥ २१ ॥ उत् । ऋ॒त्ऽत॒मम् । भुमुग्धि॒ । नः॒ः । त्रि | पाच॑म् | म॒ध्य॒मम् | चुत॒ | अवं॑ ॥ अ॒ध॒मानि॑ । जबसै ॥२१॥ स्कन्द्र० उत् उत्तमम् उत्तमं तावत् पाशम् मुमुग्धि ऊर्ध्व मुद्ध नः । वि पाशम् मध्यमम् घृत बृतिर्हिसामन्यनयोः । मध्यममपि पारी शनैष स्विसं विभन्थय विमुञ्चैत्यर्थः । अधमानपि पाशान् अप चूत अधो मुद्ध जीवसे जदयितुं माम् ॥ २१ ॥ अवमोचनम् अधमामां बन्धनानां वेङ्कट उत्तमस्य पाशस्य उम्मोचनम्, मध्यमस विचर्तनम् जीवनापेसि ॥ २१ ॥ मुझल० नः अस्माकम् उत्तमम् शिरोगवम् पाशम् उत् मुमुग्धि उत्कृष्य मोचय | मध्यमम् उदरग- संपाशं वि चूत वियुज्य नाशय। जीवगे जीवितुम् अधमानि मद्रीयान् पादुगतान् पाशान् अव वृत भगकृष्य नाशय ॥ २१ ॥ इति प्रथमाष्टके द्वितीयाध्याये एकोनविंशो वर्गः । 9-1. लं हे मेरि मैथसाथि { "सानिवि अ. ) ईयजुटिइति यज्ञे मतुषि हे गजवम् ! यव सर्वे यस्मविश्च पृथिभ्याइव राजमे हंसिपे मानिग दस बजाइनमुने सवं यामनि मरणका मृत्यु प्रति गम्यते परिमन्, सः कालः साना राज मदमरणे प्रति जानीहि । सा मुध्यामि शनि प्रतिज्ञां कुरु | नवंत्रियमे २. जीवन साम्ब ३. राशन साम्य कु. ४. भिलक्षितम्" वि' म. ५०५ उपमे पाशमूर्ध्वं मुमुन्धि 1 मध्यनं पाशस्थिनिय चूतिः दिसायन्यनमः गभसानिवृत अयोमुले मु मोचन साम्ब० मानन् रुवि