पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ सग्दे समाये [ अ १, २, १८. स्कन्द० 'अतः इति पञ्चमी निर्देशादागत्येत्ति दोषः । अतो एलोकादागस्य | लथवा क्षत इति सप्तम्यर्थे पञ्चमी । मग्र पृथिव्याम् । विश्वानि सर्वोणि अद्भुता महान्वि शुमान्यभावि वा कर्माणि चिकित्दान झावा घरण: लोकपशहरवात् अभि पश्यति । यस्य भागिनो यान्य शुभानि शुभानि पा कर्माणि ठस्य लोकपालस्वात् अत्यवेक्षव इति कृतानि यानि या च कल यानि कर्तव्यानि । य इदं करोति ॥ ११ ॥ वेट असाद्गादेवनाकानि विश्वानि मायणि प्राज्ञः अभि पदयति, यान्यनेन वृतानि मानि च कर्तव्यानि ॥ ११ ॥ मुद्गल० अतः अस्मान् वरुणात् विश्वानि अनुभुता सर्वाणि आयणि चिकितान् प्रज्ञावान् अभि पश्यति सर्वतोऽवलोकयति । या कृतानि पान आणि पूर्व रणेन सम्पादन का अभ्यानि यायाश्चर्याणि कर्त्वा इतः परं कर्तव्यानि । ठानि सर्वाप्यभिपश्यतीति पूर्वग्रा ययः ॥ ११ ॥ स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् । प्र प॒ आयु॑षि तारिपत् ॥१२॥ सः । न॒ । वि॒श्वाहा॑॥मृ॒ऽक्रतु॑ः । आ॒दि॒त्यः सु॒ऽपथा॑ क॒त्॥ प्र । नः॒ः । आयु॑षि । तापि॒त् ॥१२॥ एफन्द्र०सः नः सानू दिखाहा निपावोऽयं सर्वेन्द्रह स्वित्य सिनर्ये वर्तते । सर्वदा। सुरतू. सुप्रज्ञः सुकर्मा वा आदित्यः सुपथावरतू करोतिः कियासामान्यवचनः । सामर्थ्याद मयने वर्तते । शोभनेन पथा नयतु । सर्वदाऽभिप्रेतेषु तं तं पन्थानमुपदिशतु येन अत्ता बयमभिधे॑तानि प्राप्नुम इत्यर्थः । किन मनः आयूंषि तारिषत् मपूर्वस्वरतिर्वैर्धने । बर्धयनु नः तस्माकमायूंघि* ॥ १३ ॥ बेङ्कट० स अस्मान् सबैदा सुक्तु: आदित्यः शोभनेन पया कृणोतु । प्रतायतु ॥ १२ ॥ अस्माकम् आयुषि मुहल० सुतु शोभनप्रज्ञराः आदित्यः वरुणः विवादासपु अहस्सु नः अस्मान, लगा शोभनमार्गेण सहान्, करत, करोतु किस नः माम् आयूंषि प्र तारिषन् प्रवर्धयतु ॥ १२ ॥ विश्र॑द् द्रा॒ापि॑ हि॑र॒ण्ययं॒ वरु॑णो बस्त॒ नि॒र्णिज॑स् । परि॒ स्पो नि पैदिरे ॥ १३॥ विभू॑त् । द्र॒पम् | हि॒र॒ण्यय॑म् । वरु॑ण | व॒स्त॒ | नि॒ऽनज॑म् । परि॑ । स्पर्श । नि॥से॒दि॒रे ॥१३॥ १-१. अयो चुलोकादाय अत्र पूरिज्यामिति था। डीटमि । ‘अपरि क्लॅम्' इति कोशि लोकाना भानुमंदी ज्ञात प्रत्यावरणः बृताने यानि च वनैन्याति । यग्य प्राणिना भारयः सुशः सुहम का अरमान्सभ कु. म कु. २. निवि मै.. ३३ करोति कि कु ५. साम्य शोषः ६. भकरो. जि. ३-४, प्रवर्धयनु अस्माकम् आपूचि प्रादविरति