पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० आम सभाप्ये [ अ १, अ २, व १७ स्वन्द० य कोरे वरुण उच्यते- वेदा यो दीनाम्' इति | | नेत्र जानाति य वरुणबीनाम् पक्षिणाम् पदम् अन्तरिक्षेण पतताम् गच्छताम् । दुर्ज्ञान दि पासुवबिंनान्तरिक्षेण गच्छता पदम्। न च वीनामे केवलम् । किं तर्हि । देद नाव पदमपि समुद्रिय समुद्रियाया समुद्र भवाया | समुद्रेण गच्छन्त्या इत्यर्थः ॥ ए॒तदपि दुशममेव ॥ ७ ॥ येङ्कट० प्रजानातिय अन्तारमेण गच्छता पक्षिणाम् आवशसस्थान यत्र सायं वसन्ति । बेद च नाव समुद्रण गच्छन्ती मनुष्यास्तु पतत पश्यन्ति विसृज्यमानाथ नाव । चतु तेपामावासम्" न च विसर्गस्थानमिति ॥ ७ ॥ , मुगल० अन्तारण पत्ताम् आकाशमार्गेण गच्छताम् नीनाम् पक्षिणाम् पदम् य च वैद तथा समुद्रिय समुद्रऽवस्थितो बरा नाव जले गच्छन्त्या पदम् वेद जानाति । सोऽस्मानू वन्धनात् मोचयतु इति शेष ॥ ७ ॥ चेद॑ मा॒ासो घृ॒तव॑तो॒ द्वाद॑श प्र॒जाव॑तः । चेदा॒ य उ॑प॒जाय॑ते ॥ ८ ॥ चेद॑ । मा॒स । घृ॒नस॑नः । द्वाद॑श । प्र॒जाप॑त । वेद॑ । य । उपऽजाय॑ते ॥ ८ ॥ 1 सन्द० "यश्च वेद माम मासान् पुनरत अपरित्यक्तस्वकर्मा द्वादश । कीदृशान् । प्रभावत प्रजननवत । उत्पत्तिमत इत्यर्थं अथवा प्रजासहिवान् । भजा अपि वेदेश्यर्थ न द्वादुर केवलन् । किं ईि | द य योऽयम् उपजायते अधिकमास त्रयोदश समर्पि ॥ ८ ॥ वेङ्कट० व द्वादश मासान् धृतसम्ध्यावन्द्रनादिकर्मा लेखेकाले प्रजायमानानुरिने । श्रयोदशमुपायमानमधिमास च बेत्ति ॥ ८ ॥ मुद्र० भुनमन स्वीकृत कर्मविशेष यथोमहिनोपेतो दरुण प्रजावन तदा तदोत्पद्यमान मनायुतान द्वादश माग चैत्रादीन् फाल्गुनान्तान् वैद जानाति य प्रयोदशोऽधिकमास उपजायते मवत्सरसमीपे यम उत्पद्यते समपि वेद ॥ ८ ॥ बेद॒ वात॑स्य बर्त॒निमु॒रोरू॒प्यस्य॑ वृ॒ट॒तः । ये ये अ॒ध्याम॑ते ॥ ९ ॥ नवं॑ । गत॑स्य । वर्त॒नम् । उ॒गे । ऋ॒वस्प॑ बहुत । त्रेद॑ । ये । अ॒धि॒ऽआस॑ते ॥ ९ ॥ 11 थाप मध्छता पई मे परिणाम ए“ ज्याति ॥ समुद्रे सत्रायः अपि नाव पदबु मन दिपे ३ अनन्दिविह प्रातिसाद दुर्जेयमकवाना व पाव ↑f नास्ति मूको २२८८० सु ४न्ति ५ गच्छनी मनु दिन्नौमनुष् नत्वेशमादि म १०१० कोइररित्या मामासाहको मात दे म ८८ नास्ति साम्फु ९मूहो जगदिशन् । मज्जरि वेद मोहन अधिनास तम् ("माम रुजु विज) विबु