पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू २५, मं २ ] मा नो॑ च॒घाय॑ ह॒तवे॑ जील॒नस्य॑ रीरधः | मा ह॑णा॒ानस्य॑ म॒न्यवे॑ ॥ २ ॥ मा ॥ नः॒ः । व॒धाय॑ । ह॒त्नवे॑ । जि॒ऴानस्यै 1 रीरधः | मा | हृणानस्य॑ ३ म॒न्यवे॑ ॥ २ ॥ १५७ स्कन्द० मा नः अस्मान् वधाय इतवें यधखादनम् | हतुः हतनं मारणम् | तादनाय मारणाय या | जिद्दीळानस्य हेळ इति क्रुध्यतिकर्मा ( इ. निष २,१२ ) । भूते वायं लिट् । पूर्व युद्धस्य | संरधः रध्यतिवेशगमने वशं नैपीः । यताडयति मारयति तस्य पूर्व क्रुद्ध भाइस्मान् बवान् कार्पोरित्यर्थः । मा हृणानस्य 'हृणि: (निम २१२ ) इति शोधनामसु पाठात् हणिरिति क्लोधार्थोऽपोश्यवस्थ व्यत्ययेन था इनाविकरणः । धालन्तरं या हुन् । वर्तमाने राट्। तदानीमेव क्रुध्यतः । मन्यते क्रोधाय । योऽपि साम्प्रतमेव कोतुमिच्छति । तत्रापि क्रोधार्य माऽस्मान् वश्यान् कार्पोरित्यर्थः ॥ २ ॥ वेङ्कट० मा शस्त्रान् सायुधाय इन्द्रे कुदस्य स्वभूताय वशे मयमा चहणानस्य मन्यवे हिंसाको हणानः ॥ २ ॥ मुगल० हे वरण ! जिहीलानस्य अनादरं कृतवतः हवे हन्तुः पापहननशीलस्य तब सम्बन्धिने त्वत्कर्तुकाय धाय नः अस्मान् मा रीरधः संसिदान् विषयभूतान् मा कुरु । हृणानस्य हृणीयमानस्य क्रुद्धस्य त* मन्यवे शोधाय मा अस्मान् शेरधः ॥ २ ॥ विळीकार्य ते॒ मनो॑ र॒थरश्व॒ न संदि॑ितम् । ग्रीविरुण सीमहि ॥ ३ ॥ वि । मृ॒ऴीकाय॑ ॥ ते॒ 1 मन॑ः । र॒षः । अश्वं॑म् । न । सम्ऽदि॑सम् । ग॒ऽभिः । वरुण ॥ सीगृहि ॥३॥ । स्कन्द० भो इत्युपसर्गः सौमाह इत्याख्यातेन सम्बन्धयितव्यः । मूळोकाय सुखाय जीवितलक्षणा- यात्मनः ते राव स्वभूतम् मनः हर्भूितो मयार्य भवितव्य छायेयं रूपं यदस्सास्वावचितं तत् । रथीः अश्वम् न सन्दितम् दितिरत्र बन्धनार्थः 'सुनश्चिच्छे निदितम्' ( ऋ ५, ६, ७ इति यथा यथा स्योः सारभिरवं रये बद्धनेषं वयम् गोभिः स्तुतिभिः हे वरुण ! वि सोनहि । त्रिपूर्वेस्य स्परिदं रूपम्। स्वचिोपसृष्टो त्रिमोचने वर्तते । विमुचामः | अगवा षिञ् धन्धने इत्ययैतद्रूपम् । धिगतबन्धं कुर्मः | अपनयाम इत्यर्थः १३ घेङ्कट० सुखार्थ सारथिः बद्धम् इव अश्वम् सब क्रुद्धम् मनः स्तुतिभिः बिमोचमाम इति ॥ ३ ॥ १-१ अरमान् वा दस्ता दातुर्मरणे | कुटि. कानज्दा (पर ३, २,१०६) इनि। भूते ना | २४ शगमने। योऽस्मान् ताडयन मास्य च तस्य पूर्वबुद्धस्य मा बद्रवान्का को हुन् वा । ४ा व्यत्ययेन बर्नेमाने रूट- ज्ञानच् च श्वान क्रुध्यतः यः साम्प्रनमेव कोतुमिच्छारे तस्यापि कोधार्थी मान् वश्यान्काः विमकु. २. मास्त्रिवि मै. ३-३. अमनो विलक्षणाय गुजाय तर मनः महरिमोहन मायामि शीरमाः साधेः दि बन्धने | रथे सम्यक् बद्ध रखीयेया विमोश्यति सत् खारेमिः रे वय विधीमहि कुर्मः स्यन विधामः षो अन्तकर्मणि शनिश्य रिश्मने इत्यस्यैव वा । निबन्धनकुर्मः यन्मनः वि. ४. नास्ति के सांस्य.