पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्वेदे सभाये 'यद्यपि चैकस्मिन् यूपप्रदेशे पशोः शिरस्येन बन्धनं विहितं नान्यत्र ! तथापि पुग्धपदारनपाइयोश्चारित अन्धनम् । नदि शिरोमाप्रबन्धनेन पुरुषो विशसितं निश्चलः दास्यो धारयितुम् । यस्मादिति वचनात् तच्छन्दोऽध्याहतैव्यः । तस्माद भार्ग नुकम्पिवान् एनम् शुनःशेषम् राजा वरुण. अब सराज्यात् अवसर्गो नामाभ्यनुज्ञा 'जीव त्वय मा स्मै मारयत इत्येवमनुजानीयादित्यर्थः । अनुशाय विद्वान् सामन् अस्माकमान भकर्ता या अदब्धः अहिंसितः वि मुमोक्तु पाशान् एतान् यैर्वयं मद्राः ॥ १३ ॥ १५४ [ं भ अ १, अ ९, १४. वेङ्कट० शुन-शेषः हि* *चयम् देयम् आह्वानू गृहीतः त्रिषु यूपस्य स्थानेषु बद्धः अद्वितैः पुत्रम् । तम् वरुणः व्वयसृजतु । विद्वान् महिसितः पाशान् विमुमोक्तु । पाशविमोचनं फलमवसर्गस्य ॥ १३ ॥ मुङ्गल० गृभीत' बन्धनाय गृहीतः त्रिपु विसंत्याकेषु द्रुपदेषु द्रोः काहस्य यूपस्य पदेषु प्रदेश- विशेषैषु यद्धः शुनःशेपः आदित्यम् अदितेः पुत्रं यं वरुणम् अन् आह्वान हि यस्मादम्, तस्मात् सः बहणः राजा एनम् शुन शेपम् अत्र ससृज्यान् । अवसृष्टंबन्धनात् विमुक्तं करोत्वित्यर्थ । विमोकप्रकार एवं स्पष्टीक्रियते - विद्वान् विमोकप्रकाराभिज्ञः अदब्धः कैनाप्यहिंसितः पाशान् धन्यमरजुविशेषान 'चिमुमो विच्छियैनं मुक्तं करोतु ॥ १३ ॥ अय॑ ते॒ हे वरु॑ण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विमि॑ः । व॒र्य॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒भेना॑सि शिश्रथः कृ॒तानि॑ ॥ १४ ॥ अस॑ । ते॒ । हेल॑ । च॒रु॒ण॒ ॥ नम॑ ऽभि । अव॑ । य॒ज्ञेमै । इ॒महे॒ । ह॒विःऽभिः । क्षय॑न् । अ॒स्मम्ये॑म् | अ॒मु॒र॒ । प्र॒चेत॒ इति॑ प्र॒श्चेतः । राज॑न् । एनौसि । शि॒व॒यः॒ः । कृ॒तानि॑ ॥१४॥ स्पन्द० अन इत्युपाई मद्दे इत्याख्यातेन सम्बध्यते । अत्रपूर्व ईमद इश्ययमपनपत्रे बर्तते । झपेमद्दे अपनयामः । ते तत्र ३ळः क्रोधम् | हे वरुण | नमोभिः नमस्कार. स्तुविभिः । न च वैचलैनमोभिः किं ताई। अव यसैमिः ईमई सोमयागदापनमाम् ॥ हृदिर्भिः चप्पुरोडाशादिभिः अपनत्वम् अयन् क्षि निवासगत्योः इत्यस्यायं ध्यत्ययेन | निवसन इहागच्छन् या चङ्कन् प्रकृटशाम ! ! यनेत ! अग्मभ्यम् अस्मदर्थम् हे अमुर | असवः प्राणा राजन् । दीप्त ! ईश्वर ! या शिधयः इलथय मन्दरिपाकानि कुरु कृतानि याम्यस्माभिः । एतदुकं भवति- एनांसि पापानि १-१. पनोविष्णु बन्पनं न युप तद् पुरूषपशुत्वानद् शनिबार पादयोः नाच मध्ये दिइनन्दा नच्छद दि भकु. अाइतवा जन्मतः विपाशान् सन् ि २. अभ्यनुशावि माहूर माय ए. ९. पावि पं. ७७. नारित रिमे. कु. ३.२. मनुज्ञाय ४. नास्ति साम्य कु. ५.५ अ एन ॐ नमोमि, यज्ञैः इविनिंध अत्रेम अवनयायः जमस्कारविनयापुढाशाशभिः अपनी लम्, क्षयन् ८-८. नास्ति वि. ९९ र मागच्छन् वा असाद हे अमुर अमदः प्राणा। मनुषि र प्रा राजन नईश्वर वा धारानियामिति मन्दविशागत र विश कु. १०-१०. नास्ति