पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू२३, मं १२] • वेङ्कट० सैनिकानामिव शदः मरुताम् शब्दः गच्छति टण्णुः यदा सूर्य कल्याणं गच्छथ नेतारः ! ॥ ११ ॥ मुद्गल० महताम् देवानाम् तन्यतुः शब्दः भृष्णुगा धाटर्ययुक्तः सन् एति गच्छति । केपामिव । जयताम् विजययुक्तानां शूराणां भटानाम् इव | हे नरः ! नेतारो मरुतः ! यूयम् यत् यदा शुभम् देवयजनम् ग्राथन प्रामुथ तदा युष्मदीयः शब्दो गच्छवीति पूर्वत्रान्वयः ॥ ११ ॥ ह॒स्का॒ाराद् वि॒द्युत॒स्पर्यंततो॑ जा॒ाता अ॑चन्तु नः | म॒रुतो॑ मृळयन्तु नः ॥ १२ ॥ ह॒स्का॒ारात्। वि॒ऽद्युत॑ः । परि॑ । अत॑ः । जाताः । अऋ॒न्तु । नः । म॒रुवः॑ः । मृ॒ऴगन्तु ॥ नः ॥१२॥ स्फन्नु० 'आर्तस पुंसः हश्शब्दोच्चारणं हस्कारः | तस्माद् हस्कारात् । नियुतः पर्णतः परिशब्द उपरिभाचे । विद्युत उपर्यस्या जाताः जन्मात्र व्यवस्थानमभिश्रतम् । व्यवस्थिताः विद्युत- अधिष्ठायेत्यर्थः । भवन्तु वृष्टिप्रदानेन पालयन्तु नः अस्मान् । ग्रथा विषादनिभित्तार्ति- मतिपत्यर्थं हश्याध्दं नोच्चारयामः तथा कुर्वन्तु इत्यर्थः । के महतः मुळयन्तु च नः अस्मान् ॥ १२ ॥ वेङ्कट० आस्मादन्तरिक्षात् जाताः मस्तः विद्योदनानन्तरं बृष्टयभाववनितात हस्कारात्” शस्मान् रक्षन्तु | मरुतः सुयन्तु अस्मानिति ॥ १२ ॥ मुद्रल० हस्कारात दीसिकरात् विद्युतः 'विशेषेण दीप्यमानात् अतः अन्तरिक्षात् परि जाताः सर्वत उत्पन्नाः मरुतः नः अस्मान् 'अवन्तु रक्षन्तु । तथाविधा भरतः नः अस्मान् मूळयन्तु सुखमन्तु ॥१२॥ आ पृ॑प॒ञ्च॒नव॑हि॑प॒माट॑णे॒ ध॒रुषे॑ दि॒वः । आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥ १३ ॥ आ। पुप॒न् । चि॒त्रऽव॑हि॑षम् ॥ आघृ॒णै । ध॒रुण॑म् ॥ दि॒वः । आ । अ॒ज॒ । न॒ष्टम् ॥ यथा॑ ॥ प॒शुम् ॥१३॥ स्कन्द पूप्प आपूणमै तृचः' ( वृदे ३,९५ ) | पूण आणिगुणकाय हृचः ॥ भी इत्युपसर्गः अज इत्याख्यातेन सम्बन्धमितव्यः । हे द्रुपन् ! चिनवर्डियम विचित्रे पूज्यं या येक्स चित्र सोमः यं चित्रवर्हिषम् । आष्टणे ! क्षरणदीपयोः सरिता धूणिः दभः पूर्ण इतिः स को रथे या यस्य स आपूर्णिः पूपाचश्यति हि — 'इतेरिय तेऽटकमस्तु २. प्रायः जि. ३. या 3. नासि ६.६. गदा दुर्भिक्षार्नस्स पुंसः अत्र व्यपरथाने । निगडिष्टिानेन दुझिादरीकृत्य लाइनच यमुञ्चारयामः तथा बुर्लन्तु 1 के सा. ८-८. विशेषदीप्तिमा मूको. . क्षरिता घृणिः | इब्ना पूर्णे दृनिः सा कक्षे रथे वा यस्य स आयोः मिश्र कु. साम्ब कु. ५. लदीय: यूको. सहस्कारः तदादिभुतः परि विद्युतो जाना जन्म अस्गानवन्तु । च वय हरकार प्रमोद मस्त । सुखच अस्मान् विलकु. ९.९. मास्ति वि मै ७-४. 'जतिन्थकारान् 10-10 पूषन् आ व क्षरणदीप्त्योः । हे