पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २२, मे १७ ] प्रथम मण्डलम् { इ॒दं विष्णुर्वि च॑क्रमे ने॒धा नि द॑धे प॒दम् । समृ॑ळ्हमस्य पांसुरे ॥ १७ ॥ इ॒दम् । निष्णुः॑ । न । च॒क॒मै॒ । त्रे॒धा नि । द॒धे । प॒दम् । समूऽक॑ळ्हम् ॥ अ॒स्य॒ } पि॒ासुरे ॥१७॥ १२७ 2 स्कन्द० "सूक्तशेषस्तु वैष्णव ' ( तु. बृदे ३,९३ ) | सुकशेपा पञ्चर्च ता विष्णुदेरता । विष्णुश्च भगवान् बासुदेव | दम इति सर्वस्य प्रतिनिर्देश । सर्वम् इद विष्णु वहिबन्धनका वि नवमे विकान्तवान् । केन प्रकारेण | देथा स्थानभेदेन जिप्रकार निहितवान् । पदम् आत्मीयम् । जिपु स्थानेषु पद कृतवान् इत्यर्थ | पृथिव्यामन्तरिक्ष द्विवीत्येके । समारोहणे बिष्णुपदे गयशिरसीत्यन्ये । तच्च निविधम् धपि समूहळम् वह प्रापणे इत्येतस्यैतद्रूपम् । सम्यक् दृढ प्रापितम् ॥ समय प्रतिष्ठापितम् हुत्यर्थ । अस्य स्वभूतम् । कथम् । सुपा सिन् सन्तिसपासुर | रो मत्यर्थीय | लुलोपन चेद दृटव्यम् । पासुर इव । यथा पासुमति देशे प्रतिष्ठापितमित्यर्थं 1 अस्य स्वभूत चा भवेत् तहदित्यर्थ । अथवा पालुशब्द पृथियोमाह समारोहण वा तद्वत् 1 पढ़तिद समूहम् । विष्णुरादियो वा हृद सर्वमहरहविचरमे । नेधा उदयगिरी नभोमध्ये चाम्हगिरीच निरिध सम्यक प्रतिष्ठापित- मस्य पद पासुरूपदेशे इति । केचित्तु सस्य मुहे रूपमति समूह छन्न न दृश्यते इत्यर्थं । अथवा त्रेधा निदधे पदम् अग्न्यात्मना पृथिष्या वैयुतात्मनान्तरिक्षे आदित्यात्मना दिवि । एकमेवेद ज्योतिषेधा विभक्तमिति एतत् वक्ष्यति – 'तमू अकृण्वन् नेधा भुवे यम्” ( ऋ १०,८८,१० ) इति । तन यवन्तरिक्षं बैद्युतात्मकमस्य पद तत् समूह छन्न न दृश्यत इत्यर्थ १ ॥ १७ ॥ वेङ्कट० इदम् मैलोयम् विष्णु वि चक्रमे । विक्रममाणश्च नेधा निहितवान् पदम् । तत्र यास्क ‘पृथिव्यामन्तरिक्षे दिवोति शाक्पूर्ण । समारोहणे विष्णुपदे गयशिरसीयर्णवाम ' ( मा १२, १९) इति । सङ्गतम् अस्य पासुले पदे त्रैलोक्यम् ॥ १७ ॥ मुद्गल० यदा विष्णु परमेश्वर यि चक्मे विशेषेण अस कृतवान् तदा नेधा निभि प्रकारे पदम् निदधे स्वकीय पादप्रक्षिप्तवान् । अस्य विष्णोपासुरे धूलियुक्त पाइस्थाने समूळ्हम् इदम् सर्व जगत् सभ्यगन्तर्भूतम् ॥ १७ ॥ ११ विष्णुस्तु रागवानस्पङ्कता वासुदन स वामनुच्छाना महावलिं बवन्ध । तत्काले प्रपञ्च विकात निशानभदैन निहितान् पदम् । आयोग पद निषु स्थान कृतवान् । मुवि स दिवि चत्यके । समारोहणे विष्णुपद गयशिरसि इत्यन्ये । निगुणस्य परभक्षणो गुणत्रण विभ्रमात लोका । न तच्चिनम् । तच्च निविधम् । सम्यक् गूढ सम्बक प्रतिष्ठापितम् अस्य विष्णो पद प्रामुमताव पासतो यस्मिन् सन्तौति मनुपि रमत्यय तुप्तापम च यथा पासुमात दश सुप्रतिष्ठापित तद्वत् अस्य स्वाय वा पृथियो था समारोहण वा ॥ तत्र यत् पद विष्णस ततामूहम् । विष्णुरादित्यो वा 1 इद सर्वम् अहरहकमे । धा उदयगिरी नभोमध्य च अस्तगिरौ च निधि सम्यक प्रतिष्ठापितम् अस्य पद पासुरूपद इति । कचितु शम्पूर्वंस मुहे रूपमिति । समूढं हन्न न दृश्यात्वले लोकान् प्रकाशन तस्य त्रैविध्यम यथा वा : अधिवे- तादित्यनामा मुविस दिनि । एकमवेद ज्यातिषेधा विगतमिति मूर्धन्वान् वक्ष्यति तत् 'चमु अश्वन् या' कति त बद से वैवस्य पर सतु छन नित्य न दृश्यते ↑↑ समूढ नन्न साम्य २. नास्ति साम्य ३ ममूहलम् साम्ब ७'