पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२, मं २] प्रथमं मण्डलाम् ११९ घेङ्कट० प्रातर्गमनायोयुक्तौ अश्विनौ स्तोतः ! वि बोधय । तौ इह आ गच्छताम् अमुं' सोमं पातुम् ॥ १ ॥ मुद्गल० 'प्रायुंजा' इति एकविंशाचे पञ्चमं सूक्तम् । 'मेधातिथिः | गायत्रम्' | आद्याश्रतत्र ऋचः अश्विदेवताकाः । पञ्चम्याद्याः चतस्रः सादिध्य | नवमोदशम्यावामेथ्यौ । एकादशी देवसम्बन्धि- देचताका । द्वादशी इन्द्राणोवरणान्यग्नायीदेवताका । श्रयोदशी चतुर्ददयो यात्रापृथिवीये | पञ्चदशी थियोतका पोडयाद्या विष्णुदेवताकाः पोटशी करनदेवत्या वा ॥ होता हे | हे अध्वर्यो ! प्रातर्युजा मात सवनप्रहेण संयुक्त अधिनदेवी वि बोधय विशेषेण प्रवुद्धी कुरु | अश्विनी मवुड़ी सावश्विनौ देवी अस्य अभिपवसंस्कारयुक्तस्य सोमरय पीतये पानाग इद्द कर्मणि आ गच्छताम् ॥ १ ॥ या सु॒रथा॑ र॒थीत॑सो॒भा दे॒वा वि॑वि॒स्पृश्वा॑ । अ॒श्ना॒ ता ह॑वामहे ॥ २ ॥ या । सु॒ऽरथा॑ । र॒थिऽत॑मा॒ । उ॒भा | दे॒वा । द्वि॒चि॒ऽस्पृशः॑ । अ॒श्विना॑ । ता | ह॒वामहे ॥ २ ॥ स्कन्द्र० या सुरभा यो सुरथौ रथीतमा सारथिरन रथ्युच्यते अतिशयेन सारथी च उभा देवा दिविस्पृशा दिवि स्प्रष्टारौ । गन्तारादित्यर्थः । अश्विना हा हवामहे ॥ २ ॥ वेङ्कट० यौ' सुरथौ अतिशयेन रथस्य नेतारी भवत, उभौ घुस्यानी अश्विनी तौ हवामहे ॥ २ ॥ मुगल० या उभा उभौ अश्विना देवा' अश्विनौ देवी सुरथा शोभनाथपुरको रथोत्तमा रथिनां मध्ये अतिशयेन रथिनी दिदि लोकनिवासिनी ता हवामहे ताशावश्विनी आयामहे ॥ २ ॥ या वा॑ क॒श॒ मधु॑म॒त्यवि॑वना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् ॥ ३ ॥ या । वा॒म् | कशा॑ | मधु॑ऽम ॥ अवि॑ना । सू॒नृता॑ऽत्रत | तया॑ । य॒ज्ञम् । मि॒मक्षत॒म् ॥ ३ ॥ स्कन्द्र० या वाम् युवयोः कशा अइवो यया तोद्यते सा कशोच्यते । कीटशी | मधुमती 'मधु' (निघ १,१२) इति उद्वनाम | तद्वती। वृष्टिकारिणीयर्थः । हे अश्विना ! सूनृतावती सूतृता बाकू तहसी च शब्दकारिणोत्यर्थः । तथा मदीयम् यज्ञम् मिमिक्षतम् म्यक्षतर्गतिकर्मण एतद् रूपम् । गच्छतम् । या 'कशा' (निष १,११) इति बाड्नाम । या युवोर्गर्जितलक्षणा वाकू उदकरती सूनुतारती च । 'सूनृता' ( निघ २, ७ ) इत्यननाम | सस्पलक्षणेनादेन जनयितव्येन तद्वती । सस्यागां| जनवित्रो इत्यर्थः । स्वयवा सूतं त्रिमुच्यते । श्रवणसुखेर तथा यज्ञ मिमिक्षतम् । मिद सेचने | उक्रेन सिञ्चतं वर्षमित्यर्थः ॥ ३ ॥ बेङ्कट० या 'युवयोः अवाजमी' मधु क्षरन्ती शन्दवत्ती तया अस्माकम् यज्ञम् सिञ्चतम् ॥ ३॥ 1. नास्ति रूपं. २-२ विकषिः । गायत्री छन्द में, नास्ति मे. ४-४. यौ सुरधी गतिशयेन सारथी व उस देवौ दिवि गन्तारौ हाशिवनी हवाग विश्न कु. ५. मावि, शब्दकारिणी ऋ गाँर्जना तथा अमवश जवती च । सूनून। अक्षम् । असिन् पक्षे सिक्राम् । मिहू रोत्रने १ वर्षीतम वि अकु. ६. नाहित मूको. । "जनि वि लपं. १०-१० नास्ति त्रिद ३.तृदेवताका मै. माहित] भूको. ७७. 'माननो कशा चोदः' इति तोश्नाम | गुपयोः तोत्रो की गच्छतम् | व्यक्ष गतो कशा वाग्या या बा वाक् गर्जिनलक्षणा न बाक् | हस्याना जनयित्री सद्भुत प्रियंका 1 अवमुख यज्ञ + सख्याना मूको. ८, सुदापो.वि. ९ जाने साम्य अ;