पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ ऋग्वेदे सभाप्ये [अ १, अर, बॅ३ स्वृत्तित्वादेव ददता स्तुत्रन्त' शोभन्ते में दणीमासीना f अथवा 'दाढा राधोख शुम्भनि' (क १,२२, ८) "इति प्रयोगदर्शनाच्युम्भतिदीनायें | दत्त च ताप सोममित्यर्थे । यो पुराने गोयन्त तनिीति गायनाणि सामानि | तृतीयायें वे सप्तमी 1 सामभि गायत स्तुत ॥ २ ॥ घेङ्कट यो यज्ञेषु म शसत इन्द्रामी अकुत थ स्तोते । तांचेष गायनसामसु च गायत नरा १ ॥ ॥ २ ॥ मुहल० हेनर | मनुष्या ऋजिता तो इन्द्रामी यज्ञेषु अनुष्टीयमानेषु कर्मसु प्र असत शस्त्रै । तथा शुम्मत नानाविधैरल शोभिती कुरुठ तथा ता तो इन्ही मायनेषु गायत्री उन्दस्केषु मन्त्रेषु सामरूपेण गायत ॥ २ ॥ तामि॒त्रस्य॒ प्रश॑स्तय इन्द्र॒ा ता ह॑वामहे । सोम॒पा सोम॑पीतये ॥ ३ ॥ सा । मि॒नस्ये॑ । प्रऽदा॑स्तये ॥ इ॒न्द्रा॒ामी इति । ता । नामदे | सोम॒ऽवा ॥ सोम॑ऽपा॑तये ॥ ३ ॥ स्कन्दमनमो देवतामान्नोपलक्षणायें 1 ती "देवदानाम्] प्रश्नस्तये होतृत्वादभिरागतो देवता स्त्रोष्यतीत्यैबमर्थम् इन्द्रा हवामहे | पुनरमंत्रस्य प्रदास्त सोमपा सोमपौ सोमपीतये सोमपानार्थमपि हवामहे ॥ ३ ॥ बेङ्कट० तौ मित्रस्य श्रञ्चम्तये तयोरिवरेटर विषया मैत्री स्तुम् इन्द्राग्नी सौं— हवामहे | सोमपानशीली सोमपानाय च ॥ ३ ॥ I मुगल० मिनस्य स्नेहविषयस्यममा प्रदस्तिये ता तौ इन्द्रामी सम्पद्येतामिति घोष । सोमपा" सोमपानक्षमता तो इन्द्राशी खोमपीतय सोमपानार्थम् वाम आयाम ॥ ३ ॥ उ॒ग्रा सन्ता॑ हवामह॒ उप॒दं सर्व॑नं सुतम् । इन्द्रानी एह ग॑च्छताम् ॥ ४ ॥ उ॒म। । सन्ता॑ । ह॒वा॒महे॒ । उप॑ । इ॒दम् । सर॑नम् । स॒तम् । इ॒म्नी इति॑ । आ ॥ इ॒हू | गुच्छ्रताम् ॥ ४ ॥ सत्पुरष सहव सद्भध स्कन्द० "टम उम्रौ रोशणामुपरि सत्ता सच्द प्रशसावचन इति यया । प्रशस्तौ हवामहे । उप इदम् सवनम् गुतम् । उपदो प्रतिशब्दस्यार्थे । ‘सपनम्’ (निप ३,१७) इति नामयज्ञ मुखच सोम प्रति । अथवा सवनशब्द सूयत" तेनुविभकु २-२नारा चिकु ३३ शमि वा हुन् । पणि सामानि गायन । मिमिवा ग्रुप् 1 साममिलोसुन विभ सल्पि ५. नरपि साम्ब कु ६ नास्ति विम तृषाशित वा संयन्दमयम् । दामी हवामहे । को सोमयो मोमयानार्थ स इवामद । उभयवावया ७०७वाना मलये १० नास्ति वि । कामचनीय प्रतो । ९ विशोष १९९मनोति । हुप्त विक ११