पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू १९ मे ९ ] अ॒भि त्वा॑ पूर्वपतये॑ स॒जानि॑ स॒ोम्यं मधु॑ । म॒रुद्भिरग्न॒ आ ग॑हि ॥ ९ ॥ अ॒भि ॥ त्वा॒ । पू॒र्य॑ऽपी॒तये॑ । सु॒जानि॑ । स॒म्यम् । मधु॑ । म॒रु॒ऽभि॑ः । अ॒ग्ने॒ ॥ आ ॥ ब॒हि॒ि ॥९॥ स्कन्द० 'अभिशब्दोऽन्न 'अभिरभाग' (पा १, ४,९१ ) इति लक्षणे कर्मप्रवचनीयः । त्वां गति । पूर्वपीतये पूर्वकालप्रवृताय पानाय सृजामि । शुद्धोऽप्यन सृजतिः सोपसर्गायें द्रष्टव्यः । उत्सनामि । अनादिकालमवृत्तं यत् पार्न तयं तुभ्यं ददामीत्यर्थः 1 किम् | सोम्बम् सोममयम् मधु । वसामान्यान्मृत्वसामान्याञ्च सोमरसोऽय मधूच्यते । एतज्ज्ञासा मद्भिः अप्ने आगहि ॥ ९ ॥ वलभीविनिवास्येतामृगर्यागमसंहृतिम् । भर्तृभुवसुतके स्कन्दस्वामी यथास्मृति ॥ इति भईधुवसुतस्य स्कन्दस्वामिन कृती ऋग्वेदमध्ये प्रथमोऽध्याय ॥ येङ्कट० अभि सृजामि त्वा पूर्वपाय सोमय मधु । सः अमे ! मरुद्भिः सह आमच्छेति ॥ ९ ॥ 1 ऋक्संहितायाः मथममध्यायं व्याकरोदिति । खुशिफान कुले जातोः सुन्दरीसुतः ॥ इति वेङ्कटमाघवाचार्यविरचित ऋक्संहितान्यायाने अथमाटके प्रथमोऽध्यायः ॥ मुहल हे अगे ! पूर्वगंत पूर्वकाले प्रवृसाय पानाय स्वा स्व प्रति सोम्यम् मधु सोमसंबन्धिनं मधुरसम् अभि सृजामि सर्वतः सम्पादयामि । मरुद्भिः इत्यादि | इति प्रथमाष्टके प्रथमाध्याये सतविंशोः ॥ इति भाव्ये प्रथमोऽध्याय समतिः ॥ 1.1.सा पूर्व अि २. नाहिसा 4.f. ४.५५ पार्न सम्कोम | सोरममता मंग