पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डल सू. १९, म ५ ] स्कन्द्र० 'ये उग्र। अन्येनासप्रसद्धा त्रूरा अम् देग्म् | कैतमम् इमम् । इन्त्रम् | कुत एतत् । आर्यभन मस्त रास्मिानी ( २४६,५२,१५ ) इति इन्द्रस्य महसुतिसम्बन्धदर्शनात् । आवृचु भर्चते स्तु ६ विकर्मण । एतद्रूपम् | बृजन तं 'अहर भगवो आदि वीरयस्य' ( ऐवा २,२० ) इत्येवमादिभिर्वचनै स्तुतवस्त । अत्र चेतिहास वा देवा अविभ्युष' (८ १,११,५ ) इत्यनिदर्शित । अथवा सवाद- सूकेषु 'क्या शुभा' ( न १,१६५,१ ) इत्यादिषु या स्तुति तामभिप्रेत्यैतदुच्यते - य उमा अर्कमिन्द्र स्तुवन्तीति । कीडशा अनाटणस अनाधर्पिता अनभिभूतपूर्वा ओनसा परवलेन' से मरुद्रि इत्यादि पूर्ववत् || ४ || २ चेङ्कट० मे उद्गूर्णां मर्चनोयमिन्द्रम् अस्तुवन् बलेन अन्यैरनभिभूता ॥ ४॥ मुद्गल० मे मस्त उम्रा तीमा सन्त अर्कम् उदकम् आवृषु अर्चितचन्त । वर्पणेन सम्पादितवन्त इत्यर्थ । कीरशा मरत | ओजसा बलेन मनाष्टास अतिरस्कृता । सर्वेभ्योऽपि प्रवरा इत्यर्थ मद्र इत्यादि षत् ॥ ३ ॥ ये शुभ्रा • घोरव॑र्पसः सुक्षत्रासौ वि॒शाद॑सः । म॒रुद्भिरग्नु॒ आ ग॑हि ॥ ५ ॥ ये । शु॒भ्रा । घोरऽन॑र्प॑स । सु॒ऽक्षा | वि॒शास | म॒रुत् । अ॒ग्ने॒ । आ । म॒हि॒ ||१५|| स्फन्द्र० ये शुभ्रा शोभना घोरवर्षस 'वर्ष' (निघ ३,५ ) इति रूपनाम | घोररूपाच॥ द्वयोश्चानयो परस्पर विरोधिबाद कारभेदेन योजना शोभना ढाका घोररूपा सङ्क्रमका सुधनास सुधन्वान सुबला था 1 रिशाइस क्षेसारो हिंसितॄणा प्रतिहिसितार इत्यर्थं * । ते मरुदि इत्यादि पूर्ववत् ॥ ५ ॥ पेङ्कट० ये अलङ्करणे शोभमाना घोररूपा सुबा रिसनामसितार ॥ ५ ॥ ५ ये मस्त शुभ्रा शुभत्वादिगुणोपेता शोभना घोरवर्षस उम्ररूपधरा मुलनास शोभनधनोपेर रिशादस हिंसफाना भक्षका । मरुदि इत्यादि पूर्ववत् ॥ ५ ॥ इति प्रथमाएके प्रथमाध्याये पनिंशो वर्ग | + 9008 ये नाक॒स्पाधि रोच॒ने द्विनि दे॒वास आसते मुरुद्भिग्न आ ग॑हि ।। ६ ।। ये । नाक॑स्य । अधि॑ । रो॒च॒ने । द्विनि | दे॒वार्स । आस॑ने । म॒हद्भि॑ ॥ अ॒ग्ने॒ | आ | गृ॒हि॒ ॥६॥ स्दनाक इत्यादित्यनाम ( या २,१४ ) | ये नाश्म्य अधि उपरि रोने दोसे दिवि 'अधारि तातिन अवभिगमा भवन्ति' (या २,५) इत्येन द्विवोऽवयवो नोच्यते दिय दिव एकदेशे रुपाने सक्षमे घायुस्कन्धे देवाम आसते से मरुद्भि इत्यादि व् ॥ ६॥ १-१ से अन्येन साहूरा अवनि म पनि मस्तानमग्न भइन । 'मदरसो जाई श्रीमत्वाला देवा अतिर । अथवा संवाद सुनिमिरो | 'कया शुभाइहवादे भनाता अविना कु ३३ नास्ति ि ९ सा ४४ शोभना परमति सोशर एवम् । सुधन्यानो बारिशवान मार दि हिम्मद का ५ शिवार कु आपदा अधिक यूजरो न शशी | उशि २०१४ I