पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ ऋग्वेदे सभाष्ये [ अ १, अ १, न ३५ यस्मा॑ह॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्वित॑श्च॒न । स धीनां योग॑मिन्यति ॥ ७ ॥ यस्मा॑त् । ऋ॒ते । न 1 सध्य॑ति । य॒ज्ञ | चिते । च॒न । रा | धौनाम् | योग॑म् | इ॒न्य॒ति॒ ॥७॥ स्कन्द० 'यस्मात् उते येन सदसस्पतिना विना न सिध्यति यज्ञ | कस्य | विपश्चित चन 'विपश्यत्' { निध ३ १५ ) इति मेधाविनाम । हनशब्दोऽध्यर्थे । मेधारिनोऽपि यजमानस्य । स धीनाम् 'धी' ( निध २,१) इति कर्मनाम । सहयोगक्षणतृतीयायें पट्टी । यागकर्मभि सहयोगम् सम्वन्धम् । इन्वति च्यासिमऽयम् । प्राप्नोति । यागकमैभि सम्बध्यते 1 सर्वयागकर्माणि करोटीत्यर्थ ॥ ७ ॥ वेट० म जिनान सिध्यति यज्ञ विद्रुप अपि स कर्मणा योगम् व्यामोति ॥ ७ ॥ मुद्रल० यज्ञ अयमनुष्द्यातभ्य विपश्चित धन विदुषोऽपि यजमान न सिध्यति स ाय सदसस्पतिवेंत्र छीनाम् मनोऽनुष्ठानविषयाणाम् योगम् सम्बन्धम् इन्वति यस्मात् सदसस्पतिदेवाद ऋते व्याप्नोति । पजमानमनुगृहाउदोष यज्ञ निष्पादन्तीत्यर्थं ॥ ७ ॥ आदे॑नोति॒ ह॒रिष्कृ॑ति॒ प्रानं॑ कृ॒णोत्यध्व॒रम् | होता॑ दे॒वेषु॑ गच्छति ॥ ८ ॥ आत् । क॒घ्नोति॒ । ह॒नि ऽयृ॑तिम् ॥ प्राच॑म् । कृ॒णोति॒ । अ॒घ्न॒रग । हो । दे॒ने॑ष्प॑ । ग॒च्छति॒ ॥ ८ ॥ स्पन्द्र० आत् इति निषावोऽथशब्दपर्याय आनन्तर्ये । कर्मभि सयुज्यानन्तरम् । श्रोति ऋधु वृहौ। सामर्थ्याच्चानान्तणतण्यर्थं वर्धयति हृषिकृतिम् इनिष्क्रियाम् हवींषि तो बृद्धानि करोतीत्यर्थ । प्राप्झम् कृणोति प्रकर्षगामिन देवान् प्रति करोति अध्वरम् । 'होना' (निय १,११) इति बाजाम | तृवीयायें चात्र अथमा | होतया च स्तुतिलक्षणयाच वाया देनेषु देवान् प्रति गच्छति देवाश्च स्तोतीत्यर्थ ॥ ८ ॥ वेङ्कट० गमनानन्तरमेव समर्धयति इत्रिकरणम् । भाञ्चम् कृणोति यज्ञम् । वाचा च देवेषु गच्छति ॥ ८ ॥ मुगल० आत्, शनतरमेन इविकृतिम् इवि सम्पादनयुक्त यजमानम् ऋष्योति सदसस्पतिर्देवो वर्धषति | इविदर्दानानन्तरमैत्र फल प्रयच्छतीत्यर्थ । तथापि अध्वरम् यत्रमानेनातु- ष्ठीग्रमानं यशम् माघम् प्रकर्षण गच्छन्तमविध्नेष परिसमाझियुक्तम् कृणोति करोति । होया हममाना देवा तुष्टायो यनमान प्रयापयितुम् देवेषु गच्छति ॥ ८ ॥ नग॒शं सु॒ष्ट॑म॒मप॑श्यं स॒प्रथ॑स्त॒मम् । दि॒वो न समसप्तम् ॥ ९ ॥ य॒ज्ञम॑म् | सुभृष्ट॑म् | अप॑श्यम् । सुग्रथ॑ ऽतमम् । न । न । सर्भेऽमग्नसम् ॥ ९ ॥ मगरना अनिता यि [मा दाजयादि क भविगोली दमानग्य धन अयो। भाम् मिमि ॥ २ प्रकिये ३ वि दानव देवान् प्रतिगामिनी ५ सम्पपरियाना में. ४४ भय