पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ ऋग्वेदे समाप्ये [ अ १, अ १, ३४. घेङ्कळ० गः घनवान् यः च रक्षसां इन्वा धनं लम्भयति, पुष्टुवैयिता सः भजताम् अस्मान् | यः सर्वदा वर कर्मस्थिति ॥ २ ॥ मुद्रल० ग्रः अहह्मणस्पतिः रेवान् धनवान् यः च अमीवहा रोगाणां हन्ता चसुवित् धनस्य उम्पा पुष्टिवर्धनः पुष्टेर्वधेविता यः चतुरः त्वरोपेटः शीघ्रफलप्रदः सः महह्मणस्पतिः नः अस्मान् सिपक्त सेवताम् । परिगृहा अनुगृह्णालियर्थः ॥ २ ॥ मा न॒ः श॑स॒ो अर॑रुपो धूर्तः प्रण॒ङ् मये॑स्यं । रथा॑ णो ब्रह्मणस्पते ॥ ३ ॥ मा ॥ नः॒ः ॥ शंस॑ः । अर॑रु॒षः ॥ घृ॒र्तिः। प्रण॑क् । मत्यै॑स्य । रक्ष॑ । न॒ः । ब्रह्मणः। पते ॥ ३॥ स्कन्द्र० मा शब्दः प्रणक् इत्येतॆन सम्बन्धयितव्यः । नः अस्मान् शंसः शंसनम् आशंसा विनाशा- वभिलाषः । अररुपः देवेभ्यो हविषानदारदः स्वभूतः । यो द्दि न यजत्रे स यतॄन् नियन्त्वित्येवमाशंसति । सोऽस शंसः धूर्ववैरंधकर्मणः घूर्तिः हिंसा हिंसिता या स च मा प्रण प्रपूर्वस्य नोर्च्याप्सिमैण एतदृ पम्मा प्रणशत् मा श्रापडिस्पर्ष । अथवाऽनवप्रक्षैरुपदस्वात् शृचेः सम्पर्धेस्येदं रूपम्, न पूर्वस्य नमः । न इवि च तृतीयायें द्वितीया । माऽस्माभिः प्रणक् सम्पचन् । माऽस्मान् प्रापद्दित्यर्थः । क. । शंसः धूर्तिश्च । कस्य ॥ शरदःपः ॥ मर्यस्य मनुष्यस्य रक्ष त्यम् नः हे ब्रह्मणस्पते ॥ ३ ॥ चेगुड० मा अस्मान् अद्रातुः मर्यस्थकदर्यस्य शंस नाउँ युष्मभ्यमिच्छामीति वाइन हिंसक प्राप्तोतु धनाभावात् । तथा अस्मान् त्वम् रक्ष ॥ ३ ॥ मुट्ठल० अररुपः मर्चस्य उपद्रवं कर्तुमस्मसमीपं माप्तस्य शत्रुरूपस्य मनुष्यस्य धूर्तिः हिंसकः रांग. दशंसनम् । श्रभिशेष इत्यर्थः । टादशो वाग्विशेष नः अस्मान् मा श्रणक् मा सम्पूर्णस्तु। शत्रुणा प्रयुडो- ऽधिशेषः कदाचिदुस्मान् मः प्राप्नोत्वित्यर्थ । तदर्थं हे ब्रह्मणस्पते । न. अस्मान् रक्ष पालय ॥ ३ ॥ सवा॑ वी॒रो न रि॑ष्या॑ति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पति॑ः । सोमो॑ हि॒नोति॒ मय॑म् ॥ ४ ॥ स- । च॒ । वी॒रः । न । रि॒ष्यति॒ । यम् ॥ इन्द्र॑ः । ब्रह्म॑णः । पति॑ः । सोम॑ । हि॒नोति॑ | मन्मे॑म्॥ ४ ॥ सकन्द्र० 'चतुर्थी ग्रोम इन्द्रय' 'चतुर्थ्यांमस्यामूचि सोम इन्द्रश्य देवता न केवलो झण युवायें वा 1 नगणः पतिः सोमः च हिनोति । विगतौ सः एव चरःन्त्रः न रिष्यति । मर्यम् मनुष्यभू ॥ ॥ स्पतिः । न इति पदपूरण • हिस्य केनचित्। यम् इन्दः | छत १-१. अमत्रलारामतः ॥ देवेन्यो हृत्रिषदिन वियतु (१) इत्वामी । सेग्य पति: पूर्वनिचिन्मयन्द। दिग्ण दिमिश बा। सच मा माद न ग्याती। अक्षौ सानु मा प्रादित्यर्थः । भनामहान् सन्दर्ध वा ॥ लिग छन् । निर्मामा दार्थ कम्य भररूपः । नि इति मग्दैन्य भिबु. + मूको 4 इस भरपः धू° मूको. ३६. यदि गन्ति वर्धयति मा म २. नारिक fi¹ pt. निि