पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सं, १७, मं ४ ] प्रथमं मण्डलम् SU स्कन्द० 'अन्विति पश्चार्थे । सोमस्य च पश्चात् अनुकामम् कामयित्वा तदपानानन्तरमित्यर्थ । अथवा अनुशब्दो श्रीप्सायां कर्मप्रवचनीयः । कामं काममनु अनुकामं, यदा यदा वयं कामयामहे तदा सवेत्यर्थः । तर्पयेथाम् मस्ान् है इन्द्रावरुणा ! द्विवचनादेशाकारस्यैदे सहित दस्वत्वम् । इन्द्रावरणौ ! | केन । रामः तृतीयामै वा पटोयम् । पष्ठीश्रुतेर्वैकदेशेनेति शेषः । घतेन धनस्थ बाल्मीयस्यैकदेशेन आकारस्तु पदपूरणः । ता रायो धनेन वर्षण प्रार्थितयन्तो वयं को वाम युवाम् मेदिष्टम् इष्टत्वाद् यत् सधएं दुषयोधनं वद् ईमहे याचा महे | म यत् किचित् ॥ ३ ॥ वेङ्कट० कामानन्तरमस्मान् धनेन भा तर्पयेथाम् इन्द्रावरणी! । तौ वाम् धयं युषयोरन्विस्तमं धनं माचामहे ॥ ३ ॥ मुद्गल० है इन्द्रावराणा इन्द्रावरण अनुकामम् अस्मदीयाभिलापमनु रायः धनस्य मदानेन आ तर्पयेथाम् सर्वतोऽस्मान् तृप्तान्, कुरतम् । यदा यदा घर्न कामयामहे तदा तदा प्रयच्छतमित्यर्थः । ता वामू वादशौ युनाम्, नेदिष्टम् अतिशयेन सामीप्यं यथा भवति तथा ईमहे याचामहे । कालविलम्बमन्तरेण धनं दातव्यमित्यर्थः ॥ ३ ॥ यु॒वाकृ॒ हि शची॑नां यु॒वाकु॑ सु॒मतती॒नाम् । भू॒याम॑ चाज॒ददा॒न्ना॑म् ॥ ४ ॥ यु॒वाकु॑ । छिं । शर्म॑नाम् । यु॒वाकु॑ । सु॒ऽम॒तीनाम् । भू॒याम॑ । वा॒ाज॒ऽदान्ना॑म् ॥ ४ ॥ स्कन्द सिर्भे यस्माद् युवा युवरं कामयत इति युवाकु, युप्रपानकाम- मित्यर्थः । अथवा यु मिश्रणे मिश्रितं वसतोवर्येकघनाभिरद्भिः अयणैर्वा । किं पुनमात् । सामर्थ्यात् सोमलक्षणं हविः कस्य शचनाम् 'शत्र' (निघ २,१) इति कर्मनाम | सामर्थ्याद वाऽत्रा- ततमत्वर्थम् | यागकर्मयतामस्साकं स्वमूतम् । न च सोमलक्षणमेव हविः फेलम् । किं तर्दि । युवाकु थुष्मत्कामै युष्मद्गुणमिश्रं वा युष्मत्सर्वंगुणसङ्कीर्तनरूपमित्यर्थः । किं वद् । सामर्थ्यात् स्तुतिलक्षणं बचनम् । सुमतीनाम् मतिः स्तुतिः मन्यतेस्चतिकर्मत्वात् । सुस्तुतीनामस्माकं लभूतम् । अथवा द्वारपि युवाशब्द सोमविषयाचेव मिश्रणार्थ एक युष्मानकाम मित्येवमर्योऽपरः। अमवा एवमन्यथाऽस्वार्थस्य योजना युवाकु इति बहुवचनस्य स्थान एकवचनम् शचीनां सुमतोनामित्यपि तृतीयार्थे पष्टी । यस्साद् युष्मकामाः कर्मभिः शोभनामिय स्तुतिभिः वयम् ? यस्मादिति बननाद तस्माच्उदोऽध्याहाये । भूयाम बाजदानाम् ११. अनुजार्म कामनानन्तरमेव अस्माद् तर्पयाम् । अनुवां पा वर्मप्रवचनीयः । कार्न काममनु । यदा पदा यसै कानयामचे तदा तदा सर्पदेवान् | धनेन तरयैकदेशेन वा हसू टार्थः । युष्मद्धततः मायनान्तो मन् । तौ युमनेष्टवादत्मशिदृष्टउमै भर्ने तथानाम है। मन्दिकवाददापी (पा ५,३,६३) पनपा ५,३,५५) 1 . २. नारित साम्ब कुवि पं. ३. वि. ४.४ यागात्रनामस्मार सोमलहवि: युष्मकान यात्। 'बवीयोजित दात्री इति कर्मनाम अर्व युष्मकाम युवाछु । कनैः वः 1 व वा नालिभियुक्त हरिः । निधन में युवाकु । रूपन्तुरचन दुप्चमम् । मन अ सोमनिया बसीरविनिमगार्थ एकः । अपरा अन्यमा अन्य अर्थव्य अयोजना जति सः ॥ पुनि ना | भिम जयभिःोमनाभः तरिक्ष यु.