पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् ९३ सू १६, मं ३ ] चेङ्कट० इन्द्राश्वयोर्भागधेयभूताः' इमाः धानाः उपवरणाभिधारणाभ्यां घृतस्राविण्यः । तदर्थमधौ इन्द्रम् इह सुखतमे रथे स्थापयित्वा उप वक्षतः ॥ २ ॥ मुद्गल हरी इन्द्रस्य स्थस्य वोढारौ धौ इमाः यागार्थं वेद्यामासादितत्वेन पुरोवर्तिनीः घानाः भ्रष्टयत्र- खण्डलादीनुद्दिश्य सुसतमे रथे इन्द्रमवस्थाप्य इह अस्मिन् कर्मणि उप वक्षतः बेदिसमीपे वहताम् । कोदशीः धानाः धृवस्तुदः घृतं स्तुवन्तीति घृतस्तुवः अलङ्करणोपस्तर णाभिघारणेन घृतस्त्रावणः ॥ २ ॥ इन्द्रो॑ प्र॒ातहि॑वामह॒ इन्द्र॑ प्रय॒त्य॑ध्व॒रे | इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥ ३ ॥ इन्द्र॑म् । प्र॒तः । ह॒वा॒महे॒ । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे । इन्द्र॑म् | सोम॑स्य | पी॒वये॑ ॥ ३ ॥ स्कन्द० प्रातः प्रकमकाले हवामहे इन्द्रम् एव प्रयति प्रवृत्ते अध्वरे यज्ञे । कीदृशम् इन्द्रम् । इदि परमैश्वर्ये | सु ईश्वरम् । पुनरिन्द्रशदश्रुतिसामर्थ्याई समाध्यमान इति वास्यशेषः । इन्द्रम् एव समाप्यमाने सज्ञे । किमर्थम् । सोमस्य पीतये ॥ ३ ॥ वेङ्कट० इन्द्रम् प्रातः * मवर्तमान च यज्ञ सोमपानार्थम् हवामहे | पुनः इन्द्रम् इति पूरणम् ॥ ३ ॥ मुद्गल प्रातः कर्मारने प्राव. सबने इन्द्रम् हवामहे आह्वयामः । तथैव अध्वरे सोमयागे प्रयति गच्छति प्रारभ्ये प्रवर्तमाने सति माध्यन्दिने सदने सम् इन्द्रम् ट्र्याम तथा यज्ञसमाप्ययसरे तृतीयसने सोमस्य पीतये सोमपानार्थम् इन्द्रम् हवामहे ॥ ३ ॥ उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभि॑ । सु॒ते हि त्वा॒ हवा॑महे ॥ ४ ॥ उप॑ । नः॒ । सु॒तम् । आ । गृ॒हि॒ । हरे॑ऽभिः | इन्द्र | केशिऽभि॑िः । सुते 1 हि॑ि | त्वा॒ ॥ ह॒वा॑महे ॥ १४ ॥ स्कन्द्र० नः अस्माकं स्त्रभुतम् सुतम् सोमम् उप आगाहे उपागच्छ हरिभिः द्वे इन्द्र ! पेशिभिः केशवद्भिः मलम्बकेसरैः । कस्मात् । सुते हि यस्माद् अभिपुते सोमे त्वां वयम् हवामहे | यन्ता- रमाह्वयामः ॥ ४ ॥ घेट उत्तर १॥ मुद्गल० हे इन्द्र ! केशिभिः कैसरयुक्त हरिभिः अश्वैः मनः कसदीयम् सुतम् षडभियुक्तं सोमं भवि उप समीपे था गहि भागच्छ । सुते अभिपुते सोमे निमित्तभूते सति हि यस्मात् कारणात् त्वा हवामदे त्वामाझ्यासः सरमादागच्छेति सर्वत्राम्ययः ॥ ४ ॥ V सम॑ नः॒ स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् । गौरो न द॑पि॒तः पि॑त्र ॥ ५ ॥ सः । इ॒मम् । न॒ः । स्तोमे॑न् । आ । गृ॒हि॒ उप॑ इ॒दम् । सवैनम् स॒तम् । गौरः । न | तृपितः । पित्र ॥५॥ १. "आंगधेवेन भूताः अ. २. भरणाम्या विलपं. ३. इन्द्रमै ३३. इन्द्रं मानः मकमकाले प्रति म समाप्यमाने च इनिन्द्रा यज्ञादिमध्यान्तेषु इन्द्र हवामहे सोमरानार्धम् । इदि परमैश्चर्ये । इन्द्र परमेश्वर वावि कु. ४. प्राकू मवर्त साम्ब ५. नास्ति साम्य भ ६६. करमत्समीरं हार- भिलागुग्छ । केरामद्भिः प्रम्बकेरैः । यसादभिधुने होमे यां ये हवामहे दि कु.