पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
भवन् इति विमर्शनीयम् । अत्र कारणमूह्यते । पूर्वं यतिनः सिन्धुनद-
प्रान्तीयराजानां पुरोहिता अभवन् । यज्ञादिसंपादितसुरप्रसादानां
चमत्कारिपुराणसंपदानां लसत्कवितारसानां आर्याणां सिन्धुनदप्रान्तीय -
राजानुग्रहे जाते, यतीनां आर्याणां च परस्परं स्पर्धा संजाता । यतिनः
विमानीकृताः । व्रात्या इति निन्दिताश्च । ते व्रात्याः सामान्यैः
अनार्यकर्मसु पौरोहित्येन वृता आसन् । पुनः यदा ब्रह्मज्ञानाय ब्राह्मणाः
अन्त तदा ध्यानयोगादिपारंगता अनार्ययतिनः पुनर्लब्धप्रतिष्ठा
अभवन् ||
योगः न ब्राह्मणेषु किन्तु वर्णान्तरेषु प्रारेमे इत्यत्र भगवद्गीता -
(IV–1,2) प्रमाणम् । योगः आदौ विवस्वते प्रोक्तः, तेन मनवे,
तेन इक्ष्वाकवे । इत्येवं परंपरा ||
6. अश्वत्थपूजा.
मोहेन्जादारो इतिस्थले उत्कीर्णाश्वत्थवृक्षाकृतिः अङ्गुलीयकमुद्रा
काचनालाभि । इयं च बौद्धमतस्मारकसामग्रीमध्ये गृहीता । बौद्धमते
ब्राह्मण मतेऽपि अश्लत्यपूजा दृश्यते । एषा पूजा प्राक्तनानार्यमत.
सम्बन्धिनीति ज्ञायते – विपश्चितः प्रमाणम् ॥

इत्येवं चतुरमुपन्यस्तं रामप्रसादचन्दैः । तैरुक्तं सर्वमपि अङ्गी-
क्रियत इति न व शक्यते । पूर्वोक्तः प्रमाणैः केचनाचाराः अनार्येषु
आसन्निंत्युच्यताम् । ते त्वार्येषु नासन्नित्यत्र प्रस्फुटं प्रमाणमपक्ष्यते ॥
योगनरसिझार्यः.