पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६
श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
तावत्प्रयोगे तिष्ठामि देवतागणसंयुतः ।
नरदउवाच -
ततस्तैः सर्वमुनिभिस्तपोबलसमन्वितैः ।
उद्धारिताः षडंगास्ते वेदा यज्ञसमन्विताः ||
तेषु यावन्मितं येन लब्धं तावन्मितस्य हि ।
स स एव ऋषिर्जातस्तदाप्रभृति पार्थिव ॥
अथ सर्वेऽपि संगम्य प्रयागं मुनयो ययुः ।
लब्ध्वा वेदान् सयज्ञांस्तु ब्रह्मा हर्षसमन्वितः ||
अयजच्चाश्वमेधेन देवर्षिगणसंवृतः ।
66
इति। संध्यावंदनादौ क्रियमाणानां मार्जनार्घ्यदान जपाद्यानामारंभे च
चित्तशुद्धिसंपादनाय़ (चित्तं तत्र कर्मणि यथा एकाग्रं स्यात्तथा
अंतः करणादिगतमलनिरासाय ) प्राणायाम: विहितः शास्त्रेषूपनिषदा-
दिषु च । तत्रेदं ज्ञातव्यं भवति तत्र गायत्र्या ब्रह्मोपासकानामयम् -
'सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ||
प्राणायामत्रयं कृत्वा प्राणायामैस्त्रिभिस्त्रिभिः ।
अहोरात्रकृतात्पापान्मुच्यते नात्र संशयः ॥
सर्वपापहरः प्रोक्तः प्राणायामो द्विजन्मनाम् ।
तस्मादभ्यधिकं नास्ति तपः परमपावनम् ||
स च प्राणायामः नक्तन्दिवं भक्ष्यभोज्याद्याहारसेवनेन दुष्टादुष्टजलसेवनेन
नानावात सेवनेन नानाव्यवहारेण च शरीरेषु तथांतःकरणे स्वाभा-
विकशुद्धिविरुद्धस्थितिसंपादकानां वस्तूनां निरासाच्छरीरं संशोध्य
तद्दारांतःकरणं च शोधयित्वा येनयेनरूपेण यानि यानि कर्माण्यनुष्ठे-
यानि तेन तेन रूपेण तेषां तेषामनुष्ठाने समर्थः सन्नुद्दिष्टार्थसाधनाय
प्रभवति ॥
"" इत्युक्तः ।