पृष्ठम्:Laghu paniniyam vol1.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये प्रत्यु० – (चरमे तु) वृद्धा, ('अतः' किम् ? ) शिशुः । बाला, वत्सा, कन्या इत्यादयस्तु अजादिपाठाट्टाबन्ताः । ६८ अदन्ताद्विगुसमासात् ङीप् । यथा- १४९ । द्विगोः । (४-१-२१) स्थविरा | त्रिलोकी, पञ्चवटी; त्रिफला तु अजादिपाठात् । १५० । वर्णादनुदात्तात्तोपधात्तो नः (वा) । (४.१-२१) वर्णवाचिनोऽदन्तादनुदात्तान्तात् तकारोपधात् वा ङीप् स्यात् । तत्संनियो- गेन उपधाभूतस्य तकारस्य नकारादेशश्च । यथा— लोहित — लोहिनी ; हरित — हरिणी ; - स्यात् । यथा- - - [स्त्रीप्रत्यय १५१ । अन्यतो ङीष् । (४-१-४०) तोपधभिन्नात्तु वर्णवाचिनोऽदन्तात् ङीष् स्यात् । ङीपङीषोः स्वरे भेदः । भ यथा – पिशङ्ग – पिशङ्गी; कल्माष–कल्माषी; शबल-शबली । - उदात्तानुदात्तत्वे लोके न प्रसिद्धे । यत्र ङीष् दृश्यते तदनुदात्तमिति कल्पनीयम् । एत - एनी; श्येत – श्येनी । — १५२ । षिद्गौरादिभ्यश्च (४-१-४१) षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । - नर्तक – नर्तकी–वन्प्रत्ययान्तः । | वैदुष्य – वैदुषी – घ्यञ्प्रत्ययान्तः । गौरी, मत्सी, मानुषी इत्यादिः गौरादिः । १५३ । वोतो गुणवचनात् । (४-१-४४) वा उत इति च्छेदः । गुणवाचिन उदन्तात् स्त्रियां वा ङीष् पटु-पट्वी, पटुः । मृदु –मृद्वी, मृदुः । पृथु – पृथ्वी, पृथुः । १५४ । बड्डादिभ्यश्च । (४-१-४५) वा ङीष् । बह्वी—बहुः इत्यादि । अत्र गणसूवम्SDF

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८७&oldid=347453" इत्यस्माद् प्रतिप्राप्तम्