पृष्ठम्:Laghu paniniyam vol1.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ घः ६३ । हो ढः । (८-२-३१) ) PER झलि परे पदान्ते च हस्य ढ आदेश: स्यात् । यथा- ACOM पदान्ते झलि परे लिहू + तं = लिढ् तं ( = लीढम् ) । वह् + तं = वढ् तं (= ऊढम्) । - पदान्ते झशि परे च खरातिखरघोषाणां मृदुरादेशोऽनुपदमेव FIF15318 - = विधास्यते । अतो लिढ़ = लिड़; लिभिः = लिभिः । अन्येष्वप्युदा- हरणेषु मृद्वादेशोऽयं द्रष्टव्यः ॥ 201 MAGN ६४ । दादेर्धातोर्घः । (८-२-३२) लिहू = लिट् (=लिड्) । वाह् = बाढ् (=वाड्) । लघुपाणिनी श यथा- - दद्दू = दघ् (= धग्) । - [हल्-संधि दकारादेस्तु धातोकारस्य झलि परे पदान्ते च ढस्यापवादो - दह् + भिः = दघ् + भिः (= धग्भिः) । 'धग्' इति रूपनिष्पत्तिरनुपदं वक्ष्यते । ६५ । वा दुहमुहष्णुहष्णिहाम् । (८-२-३३) द्रुहादीनां धातूनां हकारस्य वा घः, पक्षे ढः । यथा- पदान्ते झाल परे द्रुद्द् = द्रुघ्, द्रुढ् (= वक्, ध्रुट्) | - मुह् + तः = मुघ् तः (= मुग्धः), मुद् तः (= मूढः) । - ६६ । नहो धः । (८-२-३४) नहधातोर्हकारस्य तूक्ते निमित्ते धकार इति विशेषविधिः । यथा- पदान्ते झलि परे उपानह् = उपानध् (= उपानद्) । उपानहू + तं उपानध् + तं (= उपानद्धम् ) । ६७ । ब्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । (८-२-३६) 'हो ढः' इतिवत् छशोः षः इति नवो विधिः । ‘नहो धः' इतिवत् ब्रश्चादिसप्तकस्य चवर्गान्तत्वेऽपि न कुः, अपि तु ष इति 'चोः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/५१&oldid=347417" इत्यस्माद् प्रतिप्राप्तम्