पृष्ठम्:Laghu paniniyam vol1.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ लघुपाणिनीये सेट् क्त्वा किन्न स्यात् । यथा- सीङ्–शयित्वा, ऋतु — वर्तित्वा । अनिट् तु किदेव । भू-भूत्वा । कृ–कृत्वा । – [आख्यातकानि १०६५ । निष्ठा शीस्विदिमिदिक्ष्विदिधृषः । (१-२-१९) शीङादिभ्यस्सेट् निष्ठा न कित् । शीङ् — शयितः, शयितवान् । स्विदादीनामादित्वात् 'विभाषा भावादिकर्मणोः' (६७८) इतीडिकल्पः । स्विदा – स्वेदितः, स्विन्नः इत्यादि । १०६६ । उदुपधाद्भावादिकर्मणोरन्यतरस्याम् । (१-२-२१) सेनिष्ठा वा कित् स्यात् । मुदितं मोदितं वा त्वया । १०६७ । रलो व्युपधाद्धलादे: संच (क्त्वा ) । (१-२-२६) उश्च इश्च वी | रल् प्रत्याहारः । रलन्तात् व्युपधात् हलादेर्धा- तो: परौ सेटौ क्त्वासनौ वा कितौ स्तः । यथा- - लिख–लिखित्वा,—लेखित्वा । लिलिखिषति, लिलेखिषति । दिद्युतिषते, दिद्योतिषते । द्युत – द्युतित्वा-द्योतित्वा । - ( अत्र नमनत्वा 'अनुदात्तो......' (५५९) इत्यनुनासिकलोपः । वच - उक्का - वचिस्वपि. (५१५) इति सम्प्रसारणम् । भ्रमु—भ्रान्त्वा, भ्रमित्वा – 'अनुनासिकस्य क्कि झलोः क्ङिति' इति दीर्घः । इत्यादयः प्रक्रिया अनुसन्धेयाः ॥ १०६८ | समासेऽनपूर्वे क्त्वो ल्यप् । (७-१-३७) नभन्नेन पूर्वपदेन समासे क्त्वाप्रत्ययस्य ल्यबादेशः । यथा- प्राप्य | प्रदाय । निधाय । विलोक्य | परिभूय इत्यादि । ऊरीकृत्य | पाणौकृय । शुचीकृत्य | वामनीभूय " प्रत्यु० – ( नञ् समासे तु) अदृष्टवा, अश्रुत्वा, अकृत्वा । १. इदं सूत्रं मिश्रप्रकरणे व्याख्यातुं विस्मृतम् । अनुनासिकान्तस्य क्विप्रत्यये झलादौ विङति च । इति सूत्रार्थः । स्यापधाया दीर्घः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३३&oldid=347907" इत्यस्माद् प्रतिप्राप्तम्