पृष्ठम्:Laghu paniniyam vol1.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ]
शिक्षाकाण्डः ।
-
विवृणुम: – अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । उपूपध्मा-
नीयानामोष्ठौ । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः । एदैतोः कण्ठ-
तालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । मङणनानां
नासिका च । नासिकानुस्वारस्य । विसर्गापरपर्यायो विसर्जनीयः अर्ध-
हकारसदृशध्वनिः पदान्तरेफस्योञ्चारणविशेषः । तद्भेदावन्वर्थसंज्ञौ जिह्वा-
मूलीयोपध्मानीयौ । अर्धमकारसदृशध्वनिरनुस्वारः । विसर्गादयो न
स्वतन्त्रा वर्णाः ; नैभिः किमपि पदमारभ्यते । पशूनां शृङ्गाणीव ते
स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव । अत एवैतेऽक्षरसमाम्नाये न
पठिताः । वर्णानां स्थानविभाग: पट्टिकया प्रदर्यते-
कण्ठः तालु ओष्ठौ मूर्धा दन्ताः
खराः
HIINE
अतिखराः
मृदवः
घोषाः
मध्यमाः

ऊष्माणः



अनुनासिकाः ङ


इ उ ऋ
hr
IP
t

For




If





hJ


ho

h



tv


31
E
-
कण्ठतालु
कण्ठोष्टम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८&oldid=347392" इत्यस्माद् प्रतिप्राप्तम्