पृष्ठम्:Laghu paniniyam vol1.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ स्थाने श्रीपा श्रीप । ग्रामणी = ग्रामणि । शुचि – शुचये, मृदु — मृदवे, कर्तृ – कर्त्रे, ह्रस्वाभावमुदाहर्तुं ह्रस्वविधिरुच्यते । २६८ । हूस्वो नपुंसके प्रातिपदिकस्य । (१-२-४७) नपुंसके दीर्घान्तस्य प्रातिपदिकस्य ह्रस्व: स्यात् । = लघुपाणिनीये शुचे: ; मृदोः; मृद्बोः, कर्तुः ; कर्त्रीः, कर्तरि । इक् सुद्यो = सुधु । - श्रीपम् ग्रामणि सुद्यु सुरि शुच्योः, शुचौ । मृदौ । सुरै • सुरि । - सुनौ = सुनु । अथ पुंवद्भावोदाहरणशेष:- खलपू = खलपु । खलपु मृदुवत् । ह्रस्वरहितानाम् एचाम् ‘एच इग्घ्रस्वादेशे' (२७) इति हस्व- भवति । एदन्तः शब्दोऽप्रसिद्धः । यथा- इत्यादि श्रीपे प्रामणिनी खलपुनी - सुधुनी सुरिणी सुनुनी इत्यादि धनवत् । वारिवत् । " " >> [सुबन्त ग्रामणिनोः ग्रामण्योः मधुवत् । वारिवत् । मधुवत् । ग्रामणिने ग्रामणिनः ग्रामणिनि । प्रामणि ग्रामणिना ग्रामण्या ग्रामण्ये प्रामण्यः ग्रामण्याम् । । इति रूपाणि । भाषितः पुमान् येन स्यात्, तत् भाषितपुंस्कं, समाने- ऽर्थे पुल्लिङ्गप्रयोगार्हम्; विशेष्यनिघ्नमित्यर्थः । ‘भाषितपुंस्कम्' इत्युक्तेः वारि, वपु इत्यादीनां नित्यक्कीबानां विशेष्याणां नायं विकल्पः || २६८ । अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः । (७-१-७५) नुमोऽपवादः । अस्थ्यादीनामजादिषु तृतीयादिषु अनङ् आदेशः स्यात् । स च उदात्त इति स्वरविधिः । अनेकाल्त्वेऽपि ङित्त्वादन्त्या- देश: ; 'अन्' इत्येवादेशस्वरूपम् ॥ अस्थि + आ–अस्थन् + आ–'अल्लोपोऽनः' (२९९) इति अनः अकारस्य लोपो वक्ष्यते, अस्ना ; अस्प्रे, अस्नः, अस्नोः, अस्नि, अस्थनि । एवम्- दध्ना, सक्ना, लक्ष्णा इत्याद्यन्येषामपि । निम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१२३&oldid=347490" इत्यस्माद् प्रतिप्राप्तम्