पृष्ठम्:Laghu paniniyam vol1.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्डः । ९३ मालामतिक्रान्तोऽतिमाल: इत्यादौ उपसर्जनहस्खे मा भूदिति ङयापो- दर्दीर्घविशेषणम् ॥ २२४ | एङ्हस्वात् संबुद्धेः । (६-१-६९) एङन्तात् हस्वान्ताच्च संबुद्धेर्लोप: स्यात् । संबुद्धिर्नाम संबोध- नार्थे प्रथमाया एकवचनम् ; तथा च सूत्रम् - २२५ । एकवचनं संबुद्धि: ( प्रथमा संबोधने) । (२-३-४९) राम + स् = (हे) राम । हरे + स् = ( हे ) हरे । । 'हे' इति निपातः संबो- गुरो + स = ( हे ) गुरो । । - धनं द्योतयति । ‘अतो दीर्घो यञि' इत्यनुवर्तमाने २२६ । सुपि च । (७-३-१०२) 1 अदन्तस्याङ्गस्य दीर्घः स्यात् यत्रादौ सुपि परे । यथा- राम + य = रामाय । | राम + भ्यां = रामाभ्याम् । २२७ । बहुवचने झल्येत् । (७-३-१०३) झलादौ बहुवचने सुपि परे अदन्तस्याङ्गस्य एकारादेश: स्यात्, दीर्घापवादः । तेन 'भ्याम्, य' इत्यनयोः परयोर्दीर्घः । 'भ्यस्, सुप् साम्' इत्येष्वेत्वं च फलितम् || राम + भ्यस् = रामेभ्यः । राम + सु = रामेसु, रामेषु । (इण्कवर्गाभ्यां परस्य सस्य षत्वं वक्ष्यते ।) २२८ । ओसि च । (७-३-१०४) ओसि परे च अदन्ताङ्गस्य एत् । यथा - राम + ओस् = रामे + ओस् = रामयोः । २२९ । आङि चापः । (७-३-१०५) ‘आङ्' इति तृतीयैकवचनस्य ('टा' इत्यस्य) पूर्वाचार्याणां संज्ञा । आबन्तस्त्र टाप्रत्यये (चकारात्) ओसि च परे एकारः ॥ रमा + आ = रमे + आ = रमया । ओस् रमयोः F रमा + ओस् = रमे + ओस्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/११२&oldid=347479" इत्यस्माद् प्रतिप्राप्तम्