पृष्ठम्:Kalidasa's Śakuntala.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iv. 17.6–] अाभज्ञानशाकुन्तल [54 6तए बिरही अन्तो अज्ज ण ऊसुओो केिदो । पेक्ख । चुडइणिवत्तन्तरिअं वारिओ णाणुबाहरेइ पिअं । सुहउब्बूढमुणालो तइ दिर्डि देइ चकाओ ॥ १८ ॥ कण्वः । वत्स शारिव । इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्या भिधातव्यः । अस्मान्साधु विचिन्त्य संयमधनानुवैःकुलं चात्मन स्त्वय्यस्याः कथमप्यबान्धवकृतां लेहमदृतिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया दैवाधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते ॥ १९ ॥ शिष्यः । भगवन् । गृहीतो ऽयं संदेशः । कण्वः । ।॥ शकुन्तलां विलोक्य ॥ वत्से । त्वमिदानीमनुशासनीया। बनौकसो 3ऽपि वयं लोकज्ञा एव । शिष्यः । भगवन् । न खलु कश्चिदविषयो नाम धीमताम् । कण्वः । वत्से । सा त्वमितः पतिगृहं प्राप्य शुश्रूषस्व गुरून्कुरु प्रियसखीदृत्तं सपजीजने भर्तुमिकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ २० ॥ कथं वा गैौतमी मन्यते । गैौतमी । एत्तिकं खु बहूर्ण उबदेसो । ॥ शकुन्तलां प्रति ॥ जाद । मा 3विसुमरिस्ससि । कण्वः । एहि वत्से । परिष्वजख मां सखीजनं च । शकुन्तला । ताद । इदो जेब पिअसहीओ विणि अतिस्सन्ति । 6 कृण्वः । वत्सं । इमे अपि प्रदेये । तन्न युक्तमनयोस्तत्र गन्तुम् । त्वया 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७४&oldid=83584" इत्यस्माद् प्रतिप्राप्तम्