पृष्ठम्:Kalidasa's Śakuntala.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिज्ञानशकुन्तले तेजोद्वयस्य युगपद्वयसनोदयाभ्यां लोको नियम्यत इवैष दशान्तरेषु ॥ २ ॥ अपि च । अन्तर्हिते शशिनि सैब कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा । दुःखानि नूनमतिमात्रदुरुद्वानि ॥ ३ ॥ अपि च । कर्कन्धूनामुपरि तुहिनं रञ्जयत्यग्रसंध्या दार्भ मुञ्चत्युटजपटलं वीतनिद्रो मयूरः । वेदिमान्तात्खुरविलिखितादुत्थितत्रैष सद्यः पश्चादुचैर्भवति हरिणः स्वाङ्गमायच्छमानः ॥ ४ ॥ अपि च । पादन्यासं क्षितिधरगुरोर्धाि कृत्वा सुमेरोः क्रान्तं येन । क्षतितमसा मध्यमं धाम विष्णोः । सो ऽयं चन्द्रः पतति गगणादल्पशेषैर्मयूखै रत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा ॥ ५ । प्रविश्यापटीक्षेपेण अनुसूया । । खगतम् ॥ एवं पि णाम विसअपरंमुहस्स जणस्स एदं णिवडिदं जधा तेण रणा सउन्तलाए अणज्जं आचरिदं ति । 3 शिष्यः । यावदुपस्थितां होमवेलां गुरवे निवेदयामि । ॥ इति निष्क्रान्तः ॥ अनुसूया। णं पहादा र अणी । ता लहुं पडिबुद्ध म्हि । अध वा पडिबुद्धा वि किं करइस्सं । ण मे उइदेसुं पि पहादकरणीएसुं हत्था पसरन्ति । 6सकामो दाणिं कामो भोदु जेण सुद्धहिअअा पिअसही असचसंधे जणे पदं कारिदा । अध वा ण तस्स राएसिणो अवराहो । दुब्वासासावो [46 [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/६६&oldid=83571" इत्यस्माद् प्रतिप्राप्तम्