पृष्ठम्:Kalidasa's Śakuntala.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

147] of the Pralkrit words. [-VII.33.5 25. 2 आर्यपुत्र ॥ तत् । इदम् । अङ्करीयकम् । 25.4 संपादितम् । खलु । अनेन । यत् । तथा। आर्यपुत्रस्य । प्रत्ययकारणम् । दुर्लभम् । मे । आसीत् । 25. 7 न । अस्य । विश्वसिमि ॥ आर्यपुत्रः । एव । एनत् । धारयतु । 25.16 लज्जे । खलु । आर्यपुत्रेण । सार्धम् । गुरुजनसमीपम् । गन्तुम् । 26. 1 संभावनीयप्रभावा । खलु । अस्य । आकृतिः । 27. 4 जात ॥ अप्रतिरथः । भव । 28, 1 जात ॥ भर्तुः । बहुमता। भव ॥ अयम् । च । दीर्घयुः । उभयपक्षम् । अलंक रोतु ॥ तत् । एत ॥ उपविशत । 31. 9 दिष्टया ॥ अकामप्रत्यादेशी । आर्यपुत्रः ॥ न । पुनः । सत्यम् । माम् । स्मरति ॥ अथ । वा । न । श्रुतः । भवेत् । अयम् । शून्यदयया। मया। शापः । यतः । सखीभिः । अत्यादरेण । संदिष्टम् । भर्तुः । अझुरीयकम् । दर्शयसि' । इति । 3. 2 अनया । दुहितुः । मनोरथसंपत्या । कृण्वः । अपि । तावत् । विज्ञातार्थः । क्रि यताम् ॥ मेनका । पुनः । इह । माम् । परिचरन्ती । संनिहिता । एव । तिष्ठति । 33. 5 मभ । मनोरथः । व्याहृतः । भगवत्या । 0.०१० (Google