पृष्ठम्:Kalidasa's Śakuntala.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[-V1.23.2 17. 6 तर्कयामि । या । एषा । अवसेकस्रिग्धपलवाम् । अशोकलतिकाम् । संश्रिता । शिथिलकेशबन्धोद्धमत्कुसुमेन । बद्धखेदबिन्दुना। वदनेन । विशेषनमितशाखाभ्याम् । बाहुलतिकाभ्याम् । उच्छुसितनीविना । वसनेन। ईषत्परिश्रान्ता। इव । आलिखिता। सा । तत्रभवती । शकुन्तला । शेषाः । सख्यः । इति । 18. 2 आर्य । माधव्य ॥ अवलम्बस्ख । चित्रफलकम् । यावत् । गच्छामि । 18.4 भेोः ॥ किम् । अत्र । अपरम् । आलिखितव्यम् । 18. 5 यः । यः । प्रियसख्याः । अभिमतः । प्रदेशः । तम् । तम् । आलिखितुकामः । इति । तर्कयामि । 19. 1 यथा । मन्त्रयते । तथा । तर्कयामि । पूरितः । अनेन । चित्रफलकः । आकृतिभिः । कूर्चानतानाम् । तापसानाम् । इति । 19.4 किम् । इव । 19. 5 वनवासस्म । कन्यकाभावस्य । च । सदृशम् । भविष्यति । 20. 1 किम् । नु । खलु । तत्रभवती । रक्तकुवलयशोभिना । अग्रहस्तेन । मुखम् । अप वार्य । चकितचकिता । इव । खिता ॥ आम् ॥ एषः । दास्याः-पुत्रः । कुसुमरसपाटचरः । धृष्टमधुकरः । तत्रभवत्याः । वदनकमलन् । अभिलषति । 20. 5 त्वम् । एव । अविनीतशासने । प्रभवसि । 21. 1 अभिजातम् । खलु । बारितः । 21.2 प्रतिषिद्धवामा । खलु । एषा । जातिः । 2. 1 भोः ॥ एवम् । तीक्ष्णदण्डस्य । ते । कथम् । न । भेष्यति ॥ एषः । तावत् । उन्मत्तः । अहम् । अपि । एतस्य । सङ्गेन । ईदृशः । एव । संवृत्तः । 2. 4 धीरम् । अपि । जनम् । रसः । बिकारयति । 2. 5 भेोः ॥ चित्रम् । खलु । एतत् । 22.7 अहम् । अपि । इदानीम् । एव । अवगतार्था । किम् । पुनः । यथाचिन्तिता नुभावी । एवः । 23.2 अम्मेो ॥ पूर्वापरविरुद्धः । एषः । विधेः । मार्ग । 0.८०० (Google