पृष्ठम्:Kalidasa's Śakuntala.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

C. = Candrasekhara, as given in edition , pages 173-21०. H. = Hemacandra's Grammatik der Prakritsprachen, ed. R. Pischel, Halle. 1877. 188o. Gr. = Grammatik der Prakritsprachen von R. Pischel, Strassburg, 19oo. ACT 1. 1. 3 आर्य ॥ इयम् । अस्मि । आज्ञापयतु । आर्यः । कः। नियोगः । अनुष्ठीयताम् । इति । 1. 8 सुविहितप्रयोगतया । आर्यस्य । न । किम् । अपि । परिहास्यते । 2. 1 एवम् । नु-एतत् ? ॥ अनन्तरकरणीयम् । इदानीम् । आज्ञापयतु । आर्यः। 2. 4 अथ । कतरम् । पुनः । ऋतुम् । समाश्रित्य3 । गास्यामि । 4. a क्षणचुम्बितानि । भ्रमरैः । ऊहत । सुकुमारकेसरशिखानि । 4. b अवतंसयन्ति । सदयम् । शिरीषकुसुमानि । प्रमदाः । 4. 3 ननु । प्रथमम् । एव। आर्येण । आज्ञप्तम् । अभिज्ञानशकुन्तलम् । नाम । अपूर्वम् । नाटकम् । अभिनीयताम् । इति । 15. 1 इतः । इतः । प्रियसख्यौ । 16. 3 सखि4 । शकुन्तले ॥ त्वत्तः । अपि । तातकण्वस्य । आश्रमवृक्षकाः । प्रियाः । इति । तर्कयामि । येन । नवमालिकाकुसुमपरिपेलवा । अपि । त्वम्। एतेषु । आलवालपूरणेषु । नियुक्ता । 16. 6 सखि । अनुसूये ॥ न । केवलम् । तातस्य । नियोगः । ममापि । सहोदरखेहः । 16. 8 सखि । शकुन्तले॥ उदकम् । लम्भिताः । एते। ग्रीष्मकालकुसुमदायिनः । आश्रम वृक्षकाः ॥ इदानीम्। अतिक्रान्तकुसुमसमयान् । अपि। वृक्षकान् । सिञ्चाम॥ तेन। हि। ! Cp. Gr. 8 216; 483. – 2 Cp. Gr. $ 174. – 3 Orig. समाश्रयिय; cp. Gr. 5 59०. - 4 Cp. H. II. 195; Gr. $ 375 . Dated b (Google