पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः. श्रीखण्डं त्वं गृहीत्वानये जिनसदन प्रार्चना याब्रवीन्मा- मित्यद्य श्रावकार्यो भण गणक कियच्छेषमंश। न्विशोध्य ॥ ६४ ॥ 'अष्टपचमुखौ हारावु भयेऽप्येकटद्धिकाः । 'त्रिंशदन्ताः पराभ्यस्ताश्चतुर्गुणित पश्चिमः || ६५ || 'स्वस्ववक्रप्रमाणांशा रूपात्संशोध्य तद्वयम् । शेषं सवे समाचक्ष्व, 'गोत्तीर्णगणिनार्णव ।। ६६ ।। एकोनविंशतिरथ क्रमात् त्रयोविंशतिद्विषष्टिश्च । रूपविहीना त्रिशततस्त्रयोविंशनिशनं स्यात् || ६७ ॥ पश्चत्रिंशत्तस्मादष्टाशीतिकशनं विनिर्दिष्टम | सप्तत्रिंशद सुष्मादष्टानवतिनिकोन जाशत् || ६८ || चत्वारिंशच्छतिका सैका च पुनश्शतं सषोडशकम् । एकत्रिंशदतरस्यावानवतिः सतपथाशत् ॥ ६९ ॥ व्यधिका सप्ततिरस्मात्सपथपश्चाशदपि च सा द्विगुणा । सप्तकृतिः सचतुषा सप्ततिरंकोनविंशनिद्विशतम् ॥ ७० ॥ हारा निरूपिता अंशा एकाद्यैकोत्तरा अमून | प्रक्षिप्य फलमाचक्ष्व भागनात्यव्धिपार || ७१ ।। 2 अत्रांशोत्पत्तौ सूत्रम् - एकं परिकल्प्यांश लैरिष्टैस्समहरांशकान् हन्यात् । यद्गुणितांशसमासः फलसदृशोऽशारत एवेष्टाः || ७२ ॥ 1 This stanza as onmatted m M 3 This stanza is not found in M 6 B प्रोत्तीर्णगणितार्णव.

B विशन्य.

Kand B भागजात्यव्धिपारग.