पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः • लङ्कलितम् । सप्तमे सङ्कलितपरिकर्मणि करणसूत्रं यथा रूपणोनो गच्छो दलीकृतः प्रचयताडितो मिश्रः । प्रभवेण पदाभ्यस्तस्तङ्कलितं भवति • सर्वेषाम् ॥ ६१ ॥ प्रकारान्तरेण धनानयनसूत्रम्- एकविहीनो गच्छ: प्रचयगुणो द्विगुणितादिसंयुक्तः । गच्छाभ्यस्तो द्विहृतः प्रभवेत्सर्वत्र सङ्कलितम् ॥ ६२ ॥ आद्युत्तरसर्ववनानयनसूत्रम् पदहतमु समादिधनं व्येकपदार्थप्रचयगुणो गच्छः | उत्तरघनं 'तयोयोगो धनसूनोत्तरं मुखेऽन्त्यधने || ६३ || अन्त्यधनमध्यधनसर्वधनानयनसूत्रम्-- 2 " चयगुणितैकोनपहं साधन्त्ययनं तदादियोगार्धम् । सव्यधनं सत्पदववमुद्दिष्टं सर्वसङ्कलितम् ॥ ६४ ॥ अत्रोद्देशकः । एकादिदशान्ताद्यास्तावलमयन्ति चनम् । वणिजो दश दश गच्छास्तेषां सङ्कलितमाकलय ॥ ६५ ।। द्विमुत्र चयैर्मणिभिः मार्च श्रावकोत्तमः कश्चित् | पचवलतीरमीप का सङ्ख्या ब्रूहि गणितज्ञ || ६६ ॥ आदिस्त्रयश्चयोऽौ द्वादश गच्छस्त्रयोऽपि रूपेण । आ सतकात्प्रवृडास्सर्वेषां गणक भण गणितम् ॥ ६७ ॥ द्विकृतिर्मुखं चयोऽष्टौ नगरसहस्त्रे समर्चितं गणितम् । गणिताब्धिसमुत्तरणे बाहु बलिन् त्वं समाचक्ष्व ॥ ६८ ॥ 1 M तदूना सैक (व ? ) पदाप्ता युतिः प्रभवः । PM बली. This stanza is onmitted in M. 3 17