पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 गणितसारसङ्ग्रहः पलैर्द्वादशभिस्सार्वैः प्रस्थः पुलशतद्वयम् । तुला दश तुला भार : सङ्ख्यादक्षाः प्रचक्षते ॥ ४४ ॥ वस्त्राभरणवेत्राणां युगळान्यत्र विंशतिः । कोटिं कानन्तरं भाप्ये * परिकर्माणि नामत: ॥ ४५ ॥ अथ परिकर्मनामानि । आदिमं गुणकारोऽत्र प्रत्युत्पन्नोऽपि तद्भवेत् । द्वितीयं भागहार।ख्यं तृतीयं कृतिरुच्यते ॥ ४६ ॥ चतुर्थं वर्गमूलं हि भाप्यते पञ्चमं घनः । घनमूलं ततष्षष्ठं सप्तमं च चितिस्स्मृतम् ।।.४७ ॥ तत्सङ्कलितमप्युक्तं व्युत्कलितमतोऽष्टमम् । तच्च शेषमिति प्रोक्तं शिन्नान्यष्टावमून्यपि ॥ ४८ ॥ अथ धनर्णशून्यविषयकसामान्यनियमाः । ताडितः खेन राशिः वं सोऽविकारी हृतो युतः । हीनोऽपि वक्पादिः स्वं योगे वं योज्यरूपकम् ॥ ४९ ॥ ऋणयोर्धमयोर्घाते भजने च फलं धनम् । ऋणं धनर्णयोस्तु स्यात्स्वर्णयोर्विवरं युतौ ॥ ५० ॥ ऋणयोर्धनयोर्योगो यथासङ्ख्यमृणं धनम् । शोध्यं धनमृणं राशेः ऋणं शोध्यं धनं भवेत् ॥ ५१ ॥ धनं धनर्णयोर्वर्गो मूले स्वर्णे तयोः क्रमात् । ऋणं स्वरूपतोऽवर्गो यतस्तस्मान्न तत्पदम् ॥ ५२ ॥ अथ सङ्ख्यासंज्ञाः । ‘शशी सोमश्च चन्द्रेन्दू प्रालेयांश रजनीकरः । श्वेतं हिमगु रूपञ्च मृगाङ्कच कलाधरः | १३ ॥ 1M रं.

  • M fe.

3 31 विद्यात्कलासवर्णस्य. ★ Stanzas 53 to 68 occur only in M, and are given here, though erroneous here and there, as found in the original.

  • Used here in the 4th conjugation, active voice,