पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः. कोटिसङ्ख्यां ज्ञात्वा भुजाकर्णसङ्ख्या नयनस्य च भुजसङ्ख्या ज्ञात्वा कोटिकर्णसङ्ख्यानमनस्य च कर्णरुङ्ख्यां ज्ञात्वा कोटिभुजा- सङ्ख्यानयनस्य च सूत्रम्- कोठिकृतेश्छेदाप्त्योरसङ्क्रमणे श्रुति कृतेर्वा । अथवा श्रुतीष्टकृत्योरन्तरपद्दमिटनपि च कोटिभुजे ॥ ९७३॥ अत्रोद्देशकः । कस्थापि कोटिरेकादश बाहुप्षद्विरन्थस्य । श्रुतिरेकषष्टिरन्यस्थानुक्तान्यत्र मे कथय ॥ ९८३॥ द्विसमचतुरश्नक्षेत्रस्यानधनत्रकारस्थ सूत्रम् - जन्यक्षेत्रभुजार्षहरफलाग्लन्यको व्योईति- र्भूरास्यं वियुनिर्भुजा श्रुतिस्थालपारपाकोटिर्भवेत् । आबाधा महती श्रुतिः श्रुतिरभुज्येष्ट फलं स्था. फलं बाहुस्स्यादवलम्बको द्विसमकक्षेत्रे चतुर्बाहुके || ९९ ॥ अत्रोद्देशकः । चतुरश्रक्षेत्रस्य द्विसमस्य च पश्चषबीज | मुस्वभूभुजावलम्बककर्णावाचायति वद ! १००३ ॥ त्रिसमचतुरश्रक्षेत्रस्प मुखभूभुजा वकदा या बनानयनसू- त्रम्- भुज पदहतवीजान्तरहृतजन्यधनःप्रभागहाराभ्याम् । तद्भुजकोटिभ्यां च द्विसम इव त्रिसमचतुरने ॥ १०१ ॥ अत्रोद्देशकः । चतुरश्रक्षेत्रस्य त्रिसमस्यास्य द्विकत्रिकस्ववीजस्य | मुरवभूभुजावलम्बककर्णाबाधाधनानि वद ॥ १०२३। 11-A 123