पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

97 मिश्रकव्यवहार: हस्तस्थ धनादन्य न्यस्त्रिगुणं किं करगतं च पोट्टलकम् । २४४ ॥ मार्गे नरैश्चतुर्भिः पोट्टलकं दृष्टमाह तत्राद्यः । पोट्टलकामदं लब्ध्वा ह्यष्टगुणोऽहं भविष्यामि ॥२४५२ ।। स्वकरस्थधनेनान्यो नवसङ्गुणितं च शेषधनात् । दशगुणधनवानपरस्त्वेक।दशगुणिनधनवान् स्यात् । पोलकं किं करगनधनं कियहि गणकाशु ॥ २४७ ॥ मार्गे नरैः पोट्टलकं चतुर्भिर्दृष्टं हि तस्यैव तदा बभूवुः । पञ्चांशयादार्घतृतीयभागास्तद्वित्रिपञ्चनचतुर्गुणा च ॥ २४८ ।। मार्गे त्रिभिर्वणिग्भिः पोट्टलकं दृष्टमाह् तत्राद्यः । यद्यस्य चतुर्भागं लभेऽहमित्याह स युवयोर्द्विगुणः || २४९ ॥ आह त्रिभागमपरः स्वहस्तधनसहितमेव च त्रिगुणः | अस्यार्ध प्राप्याहं तृतीयपुरुषश्चतुर्भधनवान् स्याम् । आचक्ष्व गणक शीघ्रं किं हस्तगतं च पोट्टलकम् ॥ २१०॥ याचितरूपैरिष्टगुणकहस्तगतानयनस्य सूत्रम् - याचितरूपैक्यानि स्वसैकगुणवर्धितानि तैः प्राग्वत् । हस्तगताना नीत्वा चेष्टणुणध्नेति सूत्रेण ॥ २५१३ ॥ सदृशच्छेदं कृत्वा सैकेष्टगुणाहतेष्टगुणयुत्या । रूपॊनितया भक्तान् तानेब करस्थितान् विजानीयात् ।। २५२३॥ अत्रोद्देशकः । वैश्यैस्त्रभिः परस्परहस्तगतं याचितं धनं प्रथमः । चत्वार्यथ द्वितीयं पञ्च तृतीयं नरं प्रार्थ्य || २५३ ॥ 1 M and B read स्यु: ; and it as obviously inappropriate,