पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः अर्धत्रिपादभागा धनानि षट्पञ्चमांशकाश्चरमार्घः । एकार्घेण क्रीत्वा विक्रीय च समधना जाताः ॥ १०८ ॥ पुनरपि अन्त्यार्धे भिन्ने सति समधनानयनसूत्रम् - ज्येष्ठांशद्विहरहतिः सान्त्यहरा विक्रयोऽन्त्यमूल्यन्नः । नैको ब्यखिलहरघ्नः स्वात्क्रवसङ्ख्चानुपातोऽथ ॥ १०९ ॥ अत्रोद्देशकः । अर्थ छौ त्र्यंशौ च त्रीन् पादांशांश्च सङ्गृह्य | विक्रीय क्रीत्वान्ते पञ्चभिरमचंशकैस्समानधनाः || ११० ३ ॥ इष्टगुणेष्टसङ्ख्यायामिष्टसङ्ख्यासमर्पणानयनसूत्रम्- अन्त्यपदे स्वगुणहृते क्षिपेदुपान्त्यं च तस्यान्तम् । तेनोपान्त्येन भजेद्यलुब्धं तद्भवेन्मूलम् ॥ १११३ ॥ अत्रोद्देशकः 5: 1. कश्चिच्छ्रावक पुरुषश्चतुर्मुखं जिनगृहं सम्मासाद्य | पूजां चकार भक्त्या सुरभीण्यादाय कुसुमानि || ११२३ ॥ द्विगुणमभूदाद्यमुखे त्रिगुणं च चतुर्गुणं च पञ्चगुणम् । सर्वत्र पञ्च पञ्च च तत्सङ्ख्याम्भोरुहाणि कानि स्युः ॥ ११३ ३ ।। द्विविचतुर्भागगुण्ण पञ्चार्धगुणा स्त्रिपत्रसप्ताष्टौ । भक्तैर्भक्त्यार्हेभ्यो दत्तान्यादाय कुसुमानि ॥ ११४३ ॥ इति मिश्रकव्यवहारे प्रक्षेपककुकारः समाप्तः ॥ 79 The following stanze is adde 1in M after stanza No 110j, but it is not found B - अर्धेत्रिपादभागा धनानि षट्पञ्चमांशकान्त्यार्थः । एकार्येण क्रीत्वा विक्रीय च समधना जाताः ॥