पृष्ठम्:Gandhi charitam sanskrit book.pdf/25

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः परिच्छेदः । ११ सोऽग्रलड्रतुभिर्हिदुश्चर्म प्रश्रितुं प्रायतत । स्विस्तमतपरि आहे व तं प्रयुङ्क्त । अतिसं नकाराद् अहंविस्तधर्म ग्रश्रमप्रेष्य इति । श्रीफ़सन्धी ग्रहप्रतिमी बाइबल् इश्रूटी पुस्तकमध्येतुमारभत । परं तेनास्य श्रद्धापनोदो माभूत् । कश्मिन्नहनि प्रवेशिक परीक्षामुत्रीयगच्छन् श्रीगान्धी चतुतचरं स्वदेशजं सुजनपदम् । स तस्य चित्तो द्वेशावार्तामाकण्यपक्षिपत्-यत्र धर्मप्रियस्य जनस्य यथा गीताभ्यासेन मनस्तुष्यति न तथा ग्रन्थान्तनुशीलनेन । अतस्ता अपि सादरं पठ्यन्तामिति । एवमु कः श्रीमोहन दासोऽयंज़ाना ततोऽपि मम गीतस्वधीती-सर्वधर्मान्पशि- त्यज्य मामेकं शरणं वीति । लोकार्धमसकृदुदीशिष्येतीति अतः सोऽप्युपनिषत्सारभूत गीतः परमादरेणध्येतुमरभत । कालेनास्य लेखः समधीयत । ( -- क का काम = - -- --


संसारमादित्यर्थः । १ संपूर्वः ष्टुम् स्तुते इति धातुः परिचथेर्थे वर्तते । संस्तुतः परिचितः। संस्तवः स्यस्परिचये इत्यमरश्च । पूर्वं संस्तुतः संस्तुतचरः। भूतपूर्वं चरष्ट इतिं चरट् प्रत्ययः । २ अभिपूर्वं जानाति: स्मरणेथे वर्तते । ३ क्तस्येन्विषयस्य कर्मण्युपसंख्घमम् इति कर्मणि सप्तमी । ४ अधीतमनेनेति अधीती । इष्टादिभ्यशीति कर्तरीनि; । ५ अभिज्ञांवचने लुट् इत्यभ्यजनाद् इत्यभिज्ञावचन उपपदे उदीरयते तोभूते लुः। यथा स्मरसि कृष्ण गोकुले बस्याम इत्यत्र ।