पृष्ठम्:Dvisandhanam kavya.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ सर्गः] द्विसंधानम् । मित्रम् प्राप्त माविनमेक शत्रुमभ्यादसे प्रतिहाति, तम्य जन्म लाघ्यम् । अतः कारणात् किंतु अनुशये अवधानं तत्परतां कृत्वा रावणीयो रावणसंवन्धुत्तापोऽपि पिन्क मार- तीये-अणीयः सूक्ष्मतरम् अवधानं कृत्वा अरावृत्तापश्चिन्त्यः । यवंशस्य प्रामवं लोकरूढं यः शौरीयं धाम संहर्तुमीशः। बद्धस्पर्धोऽनेन विद्वेषभाजा सार्धे मित्रैर्गोत्रनाशं समेति ॥ १०॥ . यशस्पेति ॥ यो रामो लोकरूढं जगत्प्रसिद्धं यशस रावणान्वयस प्राभव महा- त्म्यम् , औरीयं सूर्यसंबन्धि शूरसमूहसंबन्धि वा धाम तेजः, (च) संहर्तुमीशः । विद्वेष- भाजा विरोधमाजानेन रामेण बद्धस्प? रावणो मिः सार्ध गोत्रनाशं समेति ।। भार- तीये-यो जरासंधो यशस्य यदनामंशय नारायणस्य, शौरीयं नारायणीयं विद्वेषभाजा विदा पण्डितानां वेषमाकारं भजता ॥ खस्यारेश्चायोधयन्मित्रमित्रं मित्रं पाणिग्राहमाक्रन्दकं च । नन्वासारावप्युपायैर्जिगीषुः शक्त्यासियाम्युद्यतो हन्त्यरातिम् ॥११॥ स्वस्येति ॥ शक्त्या 'प्रभुशक्तिर्भवेदाथा मन्त्रशक्तिद्वितीयका । व्रतीयोत्साहशक्तिो- त्याहुः शक्तित्रयं बुधाः ॥' इत्युक्तशक्तित्रयेण, सिया पुण्यपाकेनाभ्युद्यतः सामस्त्येनो. स्थितो जिगीषुः स्वस्यात्मनो मित्रमित्रेणारेः शत्रोमित्रमित्रम्, मित्रेण मित्रम्, पाणिप्राहेण 'जिगीषोः पृष्ठतः पाणिप्राहाक्रन्दावुपस्थितौ । तदासारौ तु विलेयौ मध्यस्थी पार्थयो. रपि ॥' इत्युक्तलक्षणेन पाणिमाहम्, आक्रन्दकेनाक्रन्दकम्, आसाराभ्यामासारावष्या- योषयन् सन् उपायैः सामादिमिश्चतुभिः अराति इन्ति ॥ रक्षोपायः शक्यते केन कर्तु क: क्रुद्धेऽसिन्वामयीहेत योद्धम् । उद्योक्तव्यं नैष कालः क्षमाया योज्यो योगक्षेमसिधै हि दण्डः॥१२॥ रक्षोपेति ॥ वामे प्रतिकूलेऽस्मिन् रावणे क्रुद्ध सति केन रक्षोपायः कर्तुं शक्यते, को यो मीहेत । तस्मादुयोक्तव्यं युद्धायोद्यमः कार्यः । एष कालः क्षमाया न । योगक्षेम. सिर योगस्यालब्धलामस्य क्षेमस्य लब्धपरिरक्षणस्य च सिरी दण्डः सैन्य योग्यः ॥ . भारतीये अस्मिन् मयि विष्णौ ॥ इत्येतस्मिन्नुक्तवत्येतदेवं धीरोदात्तं धर्मजन्मा बभाषे। गाम्भीर्येणानूनभाजाम्बवोऽसौ राशिः सत्त्वस्याश्रयः शौर्यवृत्तेः॥१२॥ इत्येतेति ॥ धर्मजन्मा धर्मोपलक्षितं जन्म यस्य ताहा, अनूनभाः प्रचुरकायकान्तिः, सत्त्वस्य गाम्भीर्येण राशिः, शौर्यवृत्तेराश्रयोऽसौ जाम्बव अक्षराज एतस्मिन् सुप्रीवे एतदेवमुक्तवति सति धीरोदात्तं यथा स्यात्तथेति वक्ष्यमाणं वभाषे ॥ भारतीये--अनून- १. 'शूरवाटुभटे सूर्य इति विश्वप्रकाशात् 'सुभटे शूरः सूर्ये च दन्त्योऽपि इत्यूष्म- विवेकारसूर्येऽपि तालव्यादिः, Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२७&oldid=234587" इत्यस्माद् प्रतिप्राप्तम्