पृष्ठम्:Dvisandhanam kavya.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। महाकविश्रीधनंजयविरचितं दिसंधानम् । श्रीबदरीनाथकृतया टीकया समेतम् । प्रथमः सर्गः। कीयां निर्मलयन्दिशो दशरथलाधी समृद्धोद्भवः संग्रामप्रकटीकृतार्जुनयशाः शत्रुघ्नवीराहतः । वल्गजाम्बवता प्रशंसितमहाः प्रौढागदोद्भासितः श्रीमानीलरुचिः शिवं दिशतु वो रामोऽथ कृष्णोऽथ वा ॥ आसीदसीमगुणभूमिरभूमिरंहःसास कृष्णचरणाम्मुजचश्चरीकः । दाधीचजातिगतकौत्सकुले प्रसूतः साहेवराम इति नाम दहिजाम्यः ॥ अनन्तपादार्चनलब्धसिद्धिरनन्तवाणीपरिनिष्ठधुद्धिः। अनन्तविद्वत्कुलशैलसानुरनन्तरामोऽभवदस्य सनुः ॥ तस्य कृष्णकभक्तोऽभूच्छोटीलालाभिधः सुतः । सदासुखमनीरामकनीयान्पुण्यभाजनम् ॥ काव्याध्यापनलब्धशुद्धयशसा रामाभिधाज्यायसा कुद्दालेत्युपनामकेन बदरीनाथेन तत्सूनुना । प्राक्टीकामुपलभ्य चैव सुगमा बोधाय विद्यार्थिनां टीकेयं क्रियते धनंजयकृते काव्ये द्विसंधानके। तत्र श्रीमाँच्छेषोक्तिचतुरो धनंजयनामा महाकविः प्रारिप्सितस्स राघवपाण्डवीयकथा- नकयोः कुत्रचिजतुकाष्ठन्यायेन कुत्रचिदेकवन्तगतफलद्यन्यायेन सभामाश्लेषप्राधा- न्येन प्रतिपादकस्य द्विसंधाननामकमहाकाव्यस्य निर्विघ्नपरिसमाप्तिप्रचारादिफलक शि- टाचारप्राप्तं तीर्थकदाशीरूपं मालमाचरति- श्रियं जगबोधविधौ विहायसि व्यदीपि नक्षत्रमिवैकमुद्गतम् । स यस्य वस्तीर्थरथस्य सुव्रतः प्रवर्तको नेमिरनश्वरी क्रियात् ॥ १ ॥ श्रियमिति ॥ यस्य बोधविधी कैवल्यज्ञानानुष्ठाने, विहायसि गगने, उद्गतमेकं न. क्षत्रमिव, जगद् व्यदीपि भाति स्म । स तीर्थमागम एव रथः, तस्य नेमिश्चक्रधारा सन् , Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११&oldid=234457" इत्यस्माद् प्रतिप्राप्तम्