पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


॥ श्रीः॥

अथ

श्रीमदष्टावक्रमुनिविरचिता

अष्टावक्रगीता.

सान्वयभाषाटीकासमेता।

जिसको

गंगाविष्णु श्रीकृष्णदासने अपने “लक्ष्मीवेंकटेश्वर" छापेखानेमें

छापकर प्रसिद्ध किया।

संवत् १९६७, शके १८३२.

कल्याण (जि. ठाणा)