पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • दक्षस्मृतिः। *

प्राधान्यं पिण्डदानस्य केचिदाहुर्मनीषिणः । गयादौ पिण्डमानं तु दीयमाननिदर्शनाव ॥१६०।। भोजनस्य प्रधानत्यं वदन्त्यन्ये महर्षयः । ब्राह्मणानां परीक्षायां महायज्ञे प्रदर्शनात ॥१६१॥ आमश्राद्धविधानस्य विना पिण्डैः क्रियाविधिः । तदालभ्याप्यनध्यायविधोनश्रवणादपि ॥१६२॥ विद्वन्मतमुपादाय ममाप्येतद्धृदि स्थितम् । प्राधान्यमुभयोर्यस्मात्तस्मादेष समुच्चयः ॥१६३॥ प्राचीनावीतिना कार्य पित्र्येषु प्रोक्षणं पशाः । दक्षिणोद्वासनान्तं च चरोनिर्वपणादिकम् ॥१६४॥ सनपश्ववदानानां प्रधानार्थों न हीतरः । प्रधानहवनं चैव शेषं प्रकृतिवद्भवेत् ॥१६॥ द्वीपमुन्नतमाख्यातं शादाश्चैवेष्टकाः स्मृताः । किलिनं यजुलं प्रोक्तं दूरखातोदको मरुः ॥१६६।। द्वारगवाक्षः संदर्भः कर्दममिन्यन्नकोणवा । वेधैश्वानष्टं वास्तु घोरं विद्वन्मनाकान्तमार्यैश्च ॥१६॥ वशंगमाविति व्रीहीशेपश्चेति यवांस्तथा । असोवित्यत्र नामोक्त्या जुहुयाक्षिाहोमवत् ॥१८॥ साक्ष सुमनोयुक्तमुदकं दंधिसंयुतम् । अयं दधिमधुम्यां च मधुपर्कोऽभिधीयते ॥१६॥ कांस्ये वाहणीयस्य निनयेदय॑मञ्जलौ । कांस्पापिधानं कांस्यस्थं मधुपर्क समर्पयेत् ॥१७॥ इति श्री गोभिलप्रोक्ते श्री कर्मप्रदीपे तृतीयः प्रपाठकः ।। ३ ।। -::-::- ॐ तत्सद्ब्रह्मणे नमः। दक्षस्मृतिः ।

(तत्र प्रथमोऽध्यायः ।)

॥ ॥ 311 ॐ सर्वशास्त्रार्थतत्वज्ञः सर्ववेदविदां वरः । पारगः सर्वविद्यानां दक्षो नाम प्रजापतिः ॥१॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एतेषां तु हितार्थाय धर्मशास्त्रमकन्पयत् ॥२॥ जोतमात्रः शिशुस्तावद्यावदष्टौ समा वयः । स हि गर्भसमो ज्ञेयो जातिमात्रप्रदर्शकः ॥३॥ भक्ष्यामध्ये तथा पेये वाच्यावाच्ये तथाऽनृते । अस्मिन्बाले न दोषः स्यात्स यावनोपनीयते ॥४॥ उपनीते तु दोषोऽस्ति क्रियमाणैर्विगर्हितः । अप्राप्तव्यवहारोऽसौ बालः षोडशवार्षिक: ॥५॥ स्वी करोति यदा वेदं धत्ते वेदव्रतानि च । ब्रह्मचारी भवेत्तावदूर्व स्नातो गृही भवेत् ॥६॥ द्विविधो ब्रह्मचारी स्वादाद्यो झुपकुर्वाणकः । द्वितीयो नैष्ठिकश्चैव तस्मिन्नेव व्रते स्थितः ॥७॥ त्रयाणामानुजोम्येन प्रातिलोम्येन वा पुनः । प्रतिलोमं व्रतं यस्य स भवेत्पापकृत्तमः ॥८॥ यो गृहाश्रममास्थाय ब्रह्मचारी भवेत्पुनः । न यतिन वनस्थश्च स सर्वाश्रमवर्जितः ॥६॥ अनाश्रमी न तिष्ठेच क्षणमेकमपि द्विजः । आश्रमेण विना तिष्ठन्प्रायश्चित्तीयते हि सः ॥१०॥ दा २७ yell ye! CC.O- Jangamwadi Math Collection. Digitized by eGangotri