पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] अज्ञान-अनुमानोपपत्तिः पञ्चमे सकलानाद्यवृत्तित्वमुपाधिः । षष्ठे प्रतियोग्यप्रसिद्धया साध्याप्रसिद्धिरिति च दूषणानि | तत्त्वप्रदीपिकोक्तं च - चैत्र- प्रमा, चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्तिका, प्रमात्वात्, मैत्रप्रमावत् । विगीतो विभ्रमः, एतज्जनकाबाध्यातिरिक्तोपादा- नकः, विभ्रमत्वात्, सम्मतवदिति । अत्राद्ये सुखादिज्ञानेषु न बाधः; अन्तःकरणवृत्तेरेव प्रमापदेनोक्तेः । चैत्रगतत्वं च नाना- देर्विशेषणम् ; मैत्रप्रमाया चैत्रनिष्ठानादिनिवर्तकत्वाभावेन दृष्टान्ते साध्य वैकल्यापाात्, किंतु प्रमातदभावयोरन्यतरस्य; प्रमाया- न गृहीतुं शक्यम्, साध्ये उपाध्यभाववद्वत्तित्व रूपव्यभिचारसंशया- · दिति – वाच्यम्; मां प्रति हि प्रयुक्तस्य त्वदनुमानस्य मन्मते निर्दोष- 421 त्वमपेक्ष्यते, तच्च नास्त्यव; मयोक्तसामग्रीमत्त्वेऽनादिभावनिष्ठत्वस्य " निश्चितत्वेन ममोक्तसंशयायोगात् । अत एव सकलानाद्यवृत्तित्वोपाधा- वप्यावरणावृत्तित्वरूप साध्यव्यापकत्वं मया निश्चितमिति प्रागभावप्रति- योगित्वादौ त्वदीय उक्तसाध्यसंशयोऽप्रयोजक इति भावः । प्रतियो- ग्यप्रसिद्धयेति । न चावाभ्यामप्रसिद्धप्रतियोगिकाभावस्वीकारान दोष इति -- वाच्यम् ; न ह्यावाभ्यामप्रसिद्धस्याभावः स्वीक्रियते, परं त्वली- कवादिनं त्वादृशं प्रति मादृशैः प्रयुज्यते । 'अहृदयवाचामहृदयमेवो- त्तर ' मिति न्यायात् । अत एव विमतम्, न चिदज्ञानकार्यम्, 'चित्प रोक्षायामप्यनिषेध्यत्वेन भासमानत्वादिति त्वदीयानुमाने भावरूपाज्ञाना- प्रसिद्धिर्न दोषः; मत्प्रसिद्धत्वमादाय त्वया मां प्रति प्रयोक्तुं शक्यत्वा- दित्याचार्यैरुक्तम् । अत एव च मतद्वयेऽप्यप्रामाणिकस्य निषेधप्रति योगित्वाभ्युपगमादित्यादित्वदीयपूर्वपक्षम्य सत्यत्वानुमान खण्डनावसरे आचार्याभ्युपगमोऽप्युक्ताभिप्रायेण । एतज्जनकावाध्यातिरिक्तेति । एतद्रमजनकं यदबाध्यं तदन्येत्यर्थः । सम्मतवत् - पुरुषान्तरीयत्र- 1 चित्यपरोक्षायामिति स्यान्.