पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकजीवाज्ञान कल्पितत्वोपपत्तिः 357 यताम् । भ्रूयते हि 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् ' 'अजो होको जुषमाणोऽनु- शेते जहात्येनां भुक्तभोगामजोऽन्यः' 'नित्यो नित्यानां चेतनश्चेतनाना' मित्यादि । स्मर्यते च - ७ 'बहवो ज्ञानतपसा पूता मद्भावमाश्रिताः । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः' || इत्यादीति – चेन्न; उक्तवाक्यानां सार्वलौकिकभ्रमसिद्धभेदानु- वादकत्वेन तत्परत्वाभावात् जीवैक्यबोधकवाक्यानां च माना- न्तराप्राप्तस्वार्थपरत्वात्, स्वमन्यायेन भेदस्य कल्पितत्वोपपत्तेश्च, ज्ञानस्तुतिपराणि वाक्यानि नात्मभेदं प्रमातुं शक्नुवन्ति; तात्पर्यवद्वाक्याविरोधेनातात्पर्यवद्वाक्यानां गुणवादत्वोपपत्तेः ॥ अतीतानागताश्चैव यावन्तः सहिताः क्षणाः । ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक् || इत्यादिस्मृतिरपि जीवोपाधिभेदानुवादकतया व्याख्येया । तस्मा- दविद्योपाधिको जीव एक एवेति सिद्धम् || इत्यद्वैतसिद्धौ एकजीवाज्ञान कल्पितत्वोपपत्तिः नावृत प्रमात्वं वा न कार्यतावच्छेदकम् | न चासंभावनानिवृत्त्यादिक- मेवानादीति – वाच्यम्; तद्धटप्रागभावत्व निवृत्तेरप्यनादित्वापातात् । न च – विजातीयतत्त्वज्ञानस्यैव हेतुत्वेन तदनादीति – वाच्यम्; एक- जीववादे तद्व्यक्तित्वस्यैव विजातीयत्वरूपत्वात् || - तर्कैः सारस्वतै रत्नैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तनाशार्थमे कजीवोपपादनम् || इत्येक जीवाज्ञान कल्पितत्वोपपत्तिः, वृतत्व -ग.