पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ 306 [ प्रथमः ईशाभेदेनैव तल्लाभावन्यपदसङ्कोचे मानाभावात्, 'हविरार्तिमार्के'- दित्यादौ नाशस्याप्यत्यर्थत्वात् । अतोऽन्यदार्तमिति श्रुत्यर्थः ॥ श्रुतिस्मृत्यादिषु दृश्यमसदवस्त्वपरमार्थं मिथ्या अतात्त्विकम- विद्यमानं स्वप्नसमं मायामयमित्यादिनिर्देशादपि दृश्यं मिथ्या । तत्र सच्छब्दस्य साध्वादिरूपनानार्थकत्वेऽपि 'अद्वयमात्मा सन्मात्र ' इत्यादि' 'असदन्य 'दित्यन्ततापनीयादौ तस्याद्वयादिपदयोगात्सत्यार्थकत्वेनास- च्छब्दस्य मिथ्यार्थकत्वम् । न हि साधुत्वसंसृष्टस्याद्वयत्वादिसंभवः ॥ . 'तस्मादिदं जगदशेषम सत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ॥ त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत्सदिवाव भाति || इति भागवते मायिकत्वेनासदपि सदधिष्ठानत्वेन सदिव भाती: युक्तत्वात् ॥ " सत्त्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णो न चापरः । अस्वातत्रयात्तदन्येषामसत्त्वं विद्धि भारत | इति भारते तु स्वातन्त्र्यं तत्त्वज्ञानाभावप्रयुक्तस्थितिकत्वरूपपारतन्त्र्य- शून्यत्वं सत्यत्वपर्यवसितम्, बिम्बप्रतिबिम्बत्वाभ्यां कृष्णजीवयोः साधु- त्वासाधुत्वे इत्यर्थों बेति तद्दृष्टान्तेनान्यत्रासच्छब्दस्यान्यादृशास्वात- न्त्रयार्थकत्वकल्पनं भ्रान्तिः ; सत्ये साषौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् । इत्यमरे, 'सन् साधौ धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्वुभयोः स्त्रियाम्' इति मेदिन्यादौ च स्वातन्त्रयस्य सत्यत्वादिभिन्न- स्यार्थस्या नुतेस्तदर्थकत्वे मानाभावात् । नन्ववस्तुपदं परिणाम्यर्थकम्, अपरमार्थपदं च नाश्यर्थकम् ॥ ' सन्मात्रमित्यादि · ग. 2 सदिवावि - ख.