पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद: 1 एकमेवेत्यादिश्रुत्यर्थविचारः 287 योरभेदादित्येवरूप इति मदिष्टसिद्धिरिति – चेन्न; तथाऽपि तत्र उष्टा- न्तवैषम्यात् । दान्ति के हि सर्वोपासनाफलाभिन्नफलकत्वम् ; दृष्टान्ते तु सर्वापअंशादि कार्यजातीय कार्यकारित्वमिति । मन्मते तु शिक्षिकेत्या- युक्तवाक्योत्तरम् - वस्तु राजेति यल्लोके यच्च राजभटात्मकम् । तथान्यच्च नृपेत्येतन्न सत्सङ्कल्पतामयम् || एकमयं हि यत् । विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिनः ॥ एवमेवमिदं विश्वं न भेदि सकलं जगत् । वासुदेवाभिधानस्य स्वरूपं परमात्मनः ॥ इत्यादिविष्णुपुराणादिवाक्यसहस्रमवयवादिव्यतिरेकेणावयव्यादेविचारास - हत्वोक्तिपूर्वकमद्वैतबोधक सुपष्टम्भकमिति । वाचारम्भणमित्यादिषु- त्युपपत्तिः ।। , ' इदं सर्वं यदयमात्मा' इत्यादिश्रुतिरपि मिथ्यात्वे मानम् ; बाधायां सामानाधिकरण्येन सर्वप्रपञ्चाभावोपलक्षितात्मस्वरूपबोधकतया अवान्तरतात्पर्येणात्मनि सर्वाभावबोधात् । ननु – ' सर्वेषु भूतेष्वोत मिति श्रुतेः सबै जलं लवणमितिवत्सर्वव्याप्तचा वा, 'सहि सर्वेभ्य कर्ते त्यादिश्रुतेः 'वायुर्वै 'घृतम्' ' ब्राह्मणोऽस्य मुख मितिवत्सर्व- निमित्तत्वेन वा, ‘यस्मिन् द्यौः पृथिवी त्यादिश्रुतेः ' ब्राह्मणो वै सर्वा देवता' इतिवत्सर्वाश्रयत्वेन बा, 'नऋत्यत्कियते किञ्चने' त्यादिश्रुतेः 'यजमानः प्रस्तर' इतिवत्तत्सिद्धया बा, 'आदित्यो यूप' इत्यादिवत्सारूप्येण वा सामानाधिकरण्योपपत्तौ यः पुरुषः स स्थाणुरितिवत् यत्सर्वत्वेन प्रतीतं तदात्मन्यध्यस्तमिति पदद्वयलक्षणा छत-क. ख.