पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवैत्यादिश्रुत्यर्थविचारः 285 6 न युक्तः ; अनुषको वाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात् ' इत्यधिकरणे हि 'याते अमेऽयाशया तनूर्वर्षिष्ठा गहरेष्ठा, उमं वचो- पावधीं त्वेषं वचोपावधी ५ स्वाहा' इति मन्त्रपाठोत्तरं पठितयोः , याते अमे रजाशया याते अमे हराशया' इति मन्त्रभागयोः पश्चा- तनूरित्या दि कमनुषञ्जनीयम् बुद्धिविपरिवृत्तिमात्रेण साकांक्षाभ्यां ताभ्यां तत्संबन्धसंभवेनानुषङ्गस्य वाक्यपरिसमापकत्वादित्युक्तम् । तथाच पूर्ववाक्यप्रविष्टभागस्योत्तरवाक्यघटकत्वेन प्रतिसन्धानरूपस्या- नुषङ्गस्योक्तस्थले संभवेऽपि न प्रकृते संभवः । प्रकृते हि 'मृत्तिके- त्येव सत्य मित्यादेः पश्चात् यथा सौम्यैकेन मृत्तिकेत्यनेन सर्वस्त- द्विकारो विज्ञातो भवतीत्यादि कल्पनीयम्, नचैतत्पूर्ववाक्ये प्रविष्टम् । किंच यथा वाचारम्भणमित्यादिना गुणप्रधानभावः श्रुत्या ज्ञापितः, तथा मृत्पिण्डतद्विकारयोः सादृश्यमपि ज्ञाप्येत । अथ मृत्पिण्डज्ञानेऽपि तद्विकाराणां घटत्वादिना ज्ञानासंभवान्मृत्त्वेन रूपेणैव घटादिज्ञानं मृत्पिण्डज्ञानादिति पर्यालोचनात्तत्सदृशज्ञानं तज्ज्ञानाधीनमिति लभ्यते, तर्हि संस्कृतज्ञानादपभ्रंशज्ञाना संभवात्संस्कृतस्य प्राकृत कार्यकारित्वतात्प र्यकं मृत्तिकेत्यनेन सर्वस्ताद्वकारो विज्ञातो भवतीति वाक्यं संभवतीति तदेव श्रुत्योच्येत, किं वाचारम्भणमित्यादिना गुणप्रधानभावज्ञापकेनेति श्रुतिस्वारस्यहानिः || अपि च कार्णायसान्तानां सदृशदृष्टान्तानां पश्चादेव वाचार- म्भणं नामधेयं विकार इतिवत् संस्कृतं सत्यमिति सामान्यत एवोच्येत, न तु ' मृत्पिण्डा दिदृष्टान्तस्यैकैकस्यान्ते विशिष्य मृत्तिके त्याद्यैककम् । शब्दान्तराणामपि संस्कृतानां सत्वे मृत्तिके त्यादरेव किमित्युपादानम्, आयसमित्येव सत्यमित्यस्यैव पूर्णत्वसंभवे कार्णेति किमित्युक्तम् । ननु..ग, ,