पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् 37 , काकादयत्र न सम्बन्धस्तादृशचैत्रगृहव्यक्तौ तदसत्त्वादपि ' काकवन्त- चत्रगृहाः' इत्यादौ न तस्य व्यावर्तकता | यत्र तूपुलक्षणस्य व्यावृत्ति- व्याप्यत्वेन धीः व्यावर्त्यमात्रनिष्ठता च यथा स्वध्वंसज्ञानादौ प्रतियो- गिविषयादेः, तत्र न तदावश्यकम्; मानाभावात् । न ह्यनुमितिकाला- विद्यमानो धूमादिः पर्वतादौ न वह्याद्यनुनापक इत्यद्वैतरत्नेऽक्षरतात्पर्या- भ्यामुक्तत्वात् || यत्तु –' दण्ड्ययमासीदित्यादौ व्यावृत्तिबुद्धिकालामतोऽपि दण्डा- देर्विशेषणत्वत्र्यवहारो न स्यात्, दण्डिनं भोजयेत्यादौ दण्डादेविशेषण- त्वव्यवहारश्च स्यात्, इति तन्नात्र मूले दूषणम्; आद्ये हि व्यावृत्ति- बुद्धौ दण्डादेरविशेषणत्वमिष्टमेव । अतीतसत्तासम्च न्धांशं एव तस्य विशेषणत्वव्यवहारातदुपरागस्य च तत्र सत्त्वात् । द्वितीयंऽपि व्यावृत्ति- बुद्धौ तस्य विशेषणत्वमिष्टम् भोजनीयत्वांश एवाविशेषणत्वात् । अत एव प्रत्याय्यव्यावृत्त्याधि करणतावच्छेदकत्वं स्वहेतुकानुमितिविषयीभूता या स्वाश्रयेतरव्यावृत्तिः तदधिकरणताकालस नियतकालवृत्तित्वं तादृश- कालव्यापककालवृत्तित्वादिपर्यवसितम् । स्वकालनियतस्य व्यावृत्ति बोधस्य जनकत्वं वा विशेषणत्वमिति लक्षणपूक्तदूषणमुक्तमद्वैतरले । तेषु सामान्यतो विशेषणत्वस्य लक्ष्यत्वाद्ध्यावृत्तिबुद्धवंश आद्ये, भोज- नीयत्वांशे द्वितीय, दण्डादेर्विशेषणव्वापत्तः । अत एव संक्षेपशारीरकी-- योक्तवाक्ये विशेषणतयाऽन्य लक्षणमित्यनेन व्यावृत्तिबुद्धयुपर क्तत्वघटि- तलक्षणे लक्षणत्वघटकञ्यावृत्तिबुद्धयशे विशेषणत्वमिति व्यवहारविशे- ष्यस्यैव लक्ष्यत्वं ज्ञापितम् | तम्मात्म्वविशेष्यान्विते यत्र तत्कालीनमु- परक्तं व्यावर्तकं यत्तत्र तद्विशेषणम् तादृशे यत्रातादृशं व्यावर्तकोप- , 1 सत्तासु सम्व. , • १ 2 अव्याप्यवृत्त्यधि.