पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारेच्छ::] भाविबाधोद्धारः 2 वातात्रदोषत्वाच्यम्; तथा सति सुवादि स्मरणापेधायक- संस्कारानुपातेः ज्ञाननाशस्यैव संस्कारत्वात् । न च सुखाद्यवच्छि- न्न बैतन्यस्य सुवादिकाली नमनोवृतेर्वा नाशः सुखादिसंस्कार इति वाच्यम्; उक्तचिन्नाशस्य सुवादिसूक्ष्मावस्थारूत्वात् सुखाद्याभ- नत्वेऽपि उक्तविदभेदाभावेन सुखादिविषयकत्वासम्भवात्, चैतन्य - निष्ठतादात्म्यवृत्तिनिष्ठाकार साधारणविषयतात्वप्रकारतात्वादेः अनुगत- स्याभावाच । सुवाधनुमित्यादिवृत्तिनाशरून संस्कारधारण्या स्मृति- हेतुतावच्छेद के आकाररूविषयतानिवेशस्य आवश्यकत्वा चैतन्य ता- दात्म्य नात्रनिवेशासम्भवात् । एउंच साक्षिरूपस्य अविद्या प्रतिबिम्बित- चैतन्यस्य शुक्तिरूप्याद्यधिष्ठान शुक्तयाद्यवच्छिन्न चैतन्यरूपत्वं जीवस्यैव जगदुपादानत्वादिति पक्षेऽपि शुतिरूण्यादावविद्यावृत्तिसिद्धिः । एवंच सुत्रुप्तो जीवस्येव प्रलये ईश्वरस्याविद्यावृत्तिासीद्धः, अतीतप्रपञ्च-मृ- तेरेव तत्र मानत्वात् । प्रपञ्चसूक्ष्नावस्था रूपप्रलयस्य तत्कालीनवृत्ति विना पश्चामृतेरनुपपतेः, तां विना सदा सर्वज्ञत्वानुपपत्तेः । उक्तं A.S.V. 9 तथा विवरणादौ । यदि च अविद्यावृत्तिर्नास्तीत्याग्रहः, तदापि साक्षिणो विषयीभूनसुख नोवृत्तयादेः अविद्यारूपड़ोषजन्यत्वादेव बाध्य - ता; तत्पक्षे साक्षिण एव भ्रमत्वात्तस्य चाजन्यत्वाद्विषयेष्वेव दोषज- न्यत्वस्य बाध्यत्वव्यवस्थापकत्वात् । अनादिपदार्थेप्वपि क्षेमसाधा- रणस्याविद्यारूपदोषजन्यत्वस्य सत्त्वात् । न चाविद्यावृतेरुक्तरीत्या सिद्धावप्यविद्योपहित चैतन्यस्यैव बिम्बप्रतिबिम्बरूपेशजीवानुगतस्य सा- क्षिपदार्थत्वसम्भवे तद्वृत्तिप्रतिबिम्बितस्य तदुक्तिरयुक्तेति वाच्यम्; वृत्तिप्रतिबिम्बितस्यैव भासकत्वेन तत्पदार्थत्वानपायाच्छुद्धचैतन्यस्य ईश्वरम्य वा जगदुपादानत्वपक्षे वृत्तिद्वारैव साक्षिणि जगत्सम्बन्धस्य वाच्यत्वात् । अन्यथा अनावृतविषयतादात्म्याश्रयतादात्म्यादिसम्बन्धत्वे 1 शुक्तयादि. 2 द्यवच्छि नत्वेऽपि. 3 कत्व/श्चेतर. न 369 24