पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्तात्रैविध्योपपत्तिः व्यासाद्रेः शतधा भेदात्तरङ्गिण्याश्च तद्भुवः । आत्यन्तिकसमुच्छेदादिदानीं नाममात्रता ॥ ५ ॥ सारस्वतसमुद्रेको ध्वान्तध्वंसप्रसङ्गतः । यया चन्द्रिकया तस्याः परिच्छेदोऽयमादिमः ॥ ६ ॥ परिच्छेदः] इति श्रीनारायणतीर्थपरमानन्दसरस्वतशिष्य श्रीब्रह्मानन्दसरस्वती विरचितायामद्वैतसिद्धिटीकायामद्वैत चन्द्रिकायां प्रथमः परिच्छेदः समाप्त ॥ ॥ शुभमस्तु ॥ 195