पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

124 सव्याख्यायाद्वैतसिद्धो [प्रथमः - न एवं सत्वमपि पक्षीकृत्य प्रयोक्तव्यमिति सत्प्रतिपक्षता, पर स्परविरहानात्मकत्वं चोपाधिरिति – चेन्न; सत्त्वासत्त्वयोः पर- स्परविरहानात्मकत्वस्योक्तत्वेन हेतोरसिद्धत्वात् ; उपाधे: साध- नव्यापकत्वाच्च ; ख्यातिबाधान्यथानुपपत्त्या विपक्षबाधकतर्केण उपाधिसत्प्रतिपक्षयोरनवकाशात् । यत्तु – नित्यानित्यत्वदृष्टान्ते साधनवैकल्यमुक्तम् ; तदयुक्तम्; परेण ध्वंसाप्रतियोगित्वतत्प्र- तियोगित्वयोः परस्परविरहरूपयोर्नित्यत्वानित्यत्वयोः सविध एवोक्तेः । यत्तु – 'घटत्वाघटत्वे समानाधिकरणात्यन्ताभावप्र- तियोगिनी, धर्मत्वानुपरसवत् ; कल्पितत्वमकल्पितत्वानधिकर- णानिष्ठम्, धर्मत्वाद्रूपत्रत्, इति चाभाससाम्यम्; सद्विलक्षणत्वास- द्विलक्षणत्व कल्पितत्वाकल्पितत्वदृश्यत्वा दृश्यत्वसुनिरूपत्वदुर्नि- रूपत्वादौ प्रथमस्य द्वितीय तृतीययोर्यथाक्रममसलक्षण्ये सबैल- ●--- ..... ........ , नित्यत्वयोर्ध्वंसानुपलक्षितोपलक्षितसत्तारूपत्वेनै काश्रयमिन्नेऽपराश्रयभेद - संभवः, विनाशिसद्भिन्ने सामान्यादावविनाशिसद्भेदसत्त्वादिति-वाच्य- G नयानारा खूपयान तानाच राज्य त्पत्त्यर्थमाह - यत्त्वित्यादि । पशमस्य सन्चामवयोगक्त प्रतियोगित्वान- - क