पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

89 परिच्छेद:] कर्तृत्वाध्यासोपपत्तिः न चेवशब्दः परतन्त्रप्रभौ प्रभुरिवेतिवत् जीवकर्तृत्वे पर- तन्त्रतामात्रपरः; तद्वदत्र बाधकाभावात् । न च–बुद्धय- भावेऽप्यात्मनः कर्तृत्वश्रवणादुद्धेः कर्तृत्वासंभव इति वाच्यम्, बुद्धेः कर्तृत्वे जनकत्वमात्रे वा सर्वथा तस्या जीवनिष्ठत्वे - नाभिमतायां कृतावपेक्षणीयत्वेन तदभावे कर्तृत्वबोधकस्य तवापि मते उपचरितार्थत्वात्, निर्धर्मकत्वनिर्विकारत्वनिष्क्रिय- - त्वादिबोधकश्रुतिविरोधाच्च । न च – निर्धर्मकत्वरूपधर्मभावा- भावाभ्यां व्याघातात् ज्ञानत्वसाक्षित्वादिवत्सत्यस्यासत्यस्य वा ज्ञातृत्वादेरप्यात्मन्येव संभवाच्च निर्धर्मकत्वश्रुतिर्न श्रूय- माणार्थपरेति – वाच्यम्; निर्धर्मकत्वस्य धर्माभावरूपस्य ब्रह्म- सामान्ये आत्मान्यपञ्चानामेव हेतुत्वमित्युक्त्वा एवं सति केवलं कर्तृ- स्वादिशून्यमात्मानं तु यः कर्तारं पश्यति स दुर्मतिरित्यर्थस्य स्फुटमुक्त- त्वेनाहकारविमूढत्वस्य कर्ताहमिति बुद्धौ हेतुतयोक्तत्वेन च स्वातन्त्र्या- भावो नार्थ इति भावः । इवशब्द इति । ' इवोपमायामल्पत्व ' इत्यादिकोषादाभासत्वरूपाल्पत्वेन कर्तृत्वादिबोधक इति शेषः । उपच- रितार्थत्वादिति । प्राणसंवादवाक्ये मनउत्क्रमणे कर्तृत्वादिकथनम्, वपोत्खननादिवाक्यवद्गौणार्थकम्, ' 'मनो होच्चकाम तत्संवत्सरं प्रोष्या- गत्योवाचे' त्यादेबाधितार्थकत्वात् । परममुक्तावपि कर्तृत्वं तु जीवन्मुक्तस्य मनःस्थितावेव । विज्ञानात्मनः कर्तृत्वं तु बुद्धितादात्म्यात् । प्राज्ञस्या- मन्दभुक्तुं चानन्दानुभवस्याश्रयत्व मनुकूलव्यापारत्वं वा मनोलयेऽप्यस्ति, कृतेरेव मनोमात्रनिष्ठत्वात् । श्रुतिविरोधात् –' केवलो निर्गुणः ' ‘ ' कूटस्थोऽद्वितीयः' ' निष्कलं निष्क्रिय ' मित्यादि श्रुतिविरोधात् । 1 गौणार्थकंमनो-ग. 2 २वत्त्वं - क.